पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सा ह वागुवाच, यद्वा अहं वसिष्ठाऽस्ति, यं तद्वसिष्ठोऽसी अहं प्रतिष्ठाऽसि, त्वं तत् प्रतिष्ठोऽसीति चक्षुः। यद्वा अॐ संपदां | संपदसीति श्रोत्रम् । यद्वा अहमायतनमस्मि, स्वं तदाय । ति मनः । यद्वा अहं प्रजातिरस्मि, त्वं तत् प्रजातिरसीति रे तस्य मे किमर्म किं । वास इति । यदिदं किश्चा क्रमिभ्य आ कीटपतन्नेभ्यः, तत्तेऽश्नम् ; आपो वास इति । न हैं या अस्याननं जग्धं भवति, नाननं 'प्रतिगृहीतम् 1. किं मे वासः क . . परिगृहीतम् . मा. सा ह वागुवाच यद्वा अहैं वसिष्ठाऽस्सि – प्रजातिरसीति रेतः। गुणेनाहं वसिष्टऽम्मि, तत् तेन गुणेन त्वमेव वसिष्ठोऽसि ; मम व नमिति वागुवाचेत्यर्थः । वैशब्दोऽवधारणे । एवभुउरलापि । तस् अ किं [१] वासः । तस्य एतादृशगुणविशिष्टस्य मे अन्ने किम्, किमिति मुख्यः प्राण इतरान् पप्रच्छेयर्थः । ते प्रस्यूचुः यदिदं दि । आ क्रिमिभ्य आ कीटपतङ्कश्यस्त तेऽममापो वस इति । धफिर प्राणिजातस्य यदन्नम्, तत् सर्वं प्राणस्य ते अन्नम् । आपो वासः । जातस्ने प्राणानांवचिन्तनं कर्तब्यम् ; अप्सु वासम्वचितनं कर्तव्यमित्य ‘सर्वभक्षणं कर्तव्यम्', ‘अद्भिराच्छादनं कार्यमिति वाऽर्थःतस्यासंभव सर्वप्राणिजाताने प्रणान्नवचिन्तनं स्तौति न है या अस्यानन्नं । य एवमेतत् अनस्य प्राणस्यान्नं सर्वं वेद, अस्य सर्वप्राण्यने प्राण नं कुर्वतः अनन्नं न जग्धं भवति नाभक्ष्यं भक्षितं भवति । अः

न दोष इत्यर्थः । अननम् अभक्ष्यं गजाश्वादिकं न प्रतिगृहीतं भ

प्रतिग्रहादिन न दोष इति यावत् । " सर्वाननुमतिश्च प्राणात्यये । ,, .2 LLC. tarian <EIR अभाअणn रे =