पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते हेमे प्राणा अहंघसे विघदमाना ब्रह्म जग्मुः । तद्वोः को ४ इति । तद्धोत्रच यस्प्रिन् च उक्रान्ते इदं शरीरं पापीयो भन | वसिष्ठ इति ॥ ७ । याधोचक्रम । सा संवत्सरं प्रोष्यागत्योत्रचकैथमश जीवितुमिति । ते होचुर्यथा कला अमदन्तो वाच, प्राण न, पश्यन्तश्चक्षुषा, भृजन्तःश्रोत्रेण, विहँसे। मनसा, प्रजायम -- एवमजीविष्मेति । प्रविवेश है बाकु ।। ८ ।। चक्षुहुँचक्राम । तत् संवत्सरं प्रोष्यागत्योवाच, कथमश जीवितुमिति । ते होचुर्यथा अन्धा अपश्यन्तश्चक्षुष, प्राण न, वदन्तो वाचा मृधन्तइश्रोत्रेण, विद्वाँसे। मनसा, प्रजायः - एवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥ ते हेमे प्राणा अइंश्रेयसे विवदमानाः – वसिष्ठ इति । ते यः प्रणाः अहमर्थस्यास्मनः श्रेयसे विवदमानाः ब्रह्म चतुर्मुखम् – नपुंस सम् - जग्मुः। तं गत्वा नः अस्माकं मध्ये कः वसिष्ठः श्रेयानिति तत् ऊचुः । तत्र ब्रह्म प्रत्युवाच । किमिति । ! युष्माकं मध्ये यस्मिन्नकान् पापीयः पापिष्ठनरमित्र जने) मन्यते, स यः श्रेष्ठ इति प्रयुवाचेत्यर्थः।। वाग्घोचाम सा संवत्सरं – अझ । तत्र प्रथमतः परीक्षार्थ | सती संवत्सरं प्रवासं कृत्वा पुनरागस्थ, ‘हे प्राणाः ! महते मां तुं कथमशकत कथं शक्ता’ इत्युवश्च । ते ह इनरे प्राणाः प्रत्यूचुः

  • मूकः वाचा अंवदन्तोऽपि सन्तः प्राणेन जीवस, चक्षुरादिना दर्शना

3 3ः आसते. एवं वयमपि अजीविष्म जीवितवन्त' इति होचुः। | स्वस्य श्रेष्ठस्वं नास्तीति मत्वा । शरीरे वागिन्द्रियं प्रविवेशेत्यर्थः । एव

  1. द्रष्टव्यम् ।। ८ ॥ ९ ॥ १० ॥ ११ १ १२ ॥

1. ब्र. क. ९, अकल.. ग. वडा इति माध्यन्दने । अहमर्थस्यात्मन इति । स्वस्ये यर्थाः | अहं श्रेष्ठोई श्रेए इति स्पर्धाकार दप्रयोगः। पापिष्ठतरमिति छान्दोग्यस्थशब्दानुवादः , कड। इति माध्यन्दिने