पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रy:: " " " यो ह वै प्रतियाँ वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे । चक्षु; आ। चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति स तेऽति दुर्गा, य एवं वेद ।। ३ ।। यो ह वै संपदं वेद, में हास्मै पद्यते यै कामं कामयते । श्रोत्रं | श्रोत्रे हीमे सर्वे वेदा अभिसंपनः । है हास्मै पद्यते यं का यते, य एवं वेद ।। ४ ॥ यो हैं या आपतनं वेद, आयतनें खानां भवति । आयत नाम् । मनो वा आयतनम्। आयतनं श्वानां भधस्यायतनं बनानाम 'वं वेद ।। ५ । यो हैं वै प्रजातिं वेद, प्रजायते ३ प्रजया पशुभिः । रेतो तिः । प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥ यो ह वै प्रतिष्ठां वेद प्रनितिष्ठनि -- वेद । चक्षुबै प्रतिष्ठा । ; 1ष्ठवं नाम समत्रयमशभदेशेनद्वारा पुरुप्रतिष्ठहेतुम् । शिष्टं पूवेत् ॥ ३ यो ह वै संपदं वेद से हास्मै पश्वने – वेद । सं हास्मै पद्य मै संपद्यते । श्रोत्रे सस्येव हि सर्वे येदः संपन्न भवन्ति । तस्मात् तत् संप कं श्रोत्रं यो वेद, तल कम्यमानः कमः प्रोपवस इत्यर्थः ॥ ४ ॥ यो ह या आयतनं वेद् आयतनं धानां -- वेद । इन्द्र रोधीन[9}दृतिकंवादिन्द्रियान्तरापेक्षया मनभ आयतनवम् । अत एव जर यायतनत्वम्। शिष्टं स्पष्टम् ॥ ५ ॥ यो ह वै प्रजातिं वेद प्रजायते ह प्रजया - वेद । । जातिः । रेतश्शब्देन प्रजननेन्द्रियं लक्ष्यते । तेन हि पुत्रपौत्रदिमतया प्रह यते पुरुष इति तम् प्रजातिः । शिष्टं स्पष्ट था ६ ॥ 1 ~" प्रतिशब्दपणे मN१ीडनादिविकःअत्रापि