पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ।। १ ।। इति सप्तमाध्याये पञ्चदशं ब्राक्षिणम् । इति बृहदारण्यके सप्तमाध्यायः॥ यो ह वै ज्येष्ठश्च श्रेष्ठश्च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भव ते वै ज्येष्ठश्च श्रेष्ठश्च । ज्येष्ठ श्रेष्ठश्च स्वनां भवत्यपिच पति, य एवं वेद ॥ १ ॥ यो ह वै वसिष्ठां वेद, वसिष्ठः खानां भवति । वाग् वै वसि । टुः खानां भयपि च येषां बुभूषति, य एवं वेद ।। २ ।। न् भवसि । अतो मदीयमध्यात्मज्ञानं वं जानसीयर्थः । युयोध्यस्मज मेनः। युयोधि अनघ । अस्मद् अमत्तः । जुङ्गणं कुटिम् । ' ये ' इत्यस्मात् कानचि रूथ | एनः पापं युयधीयन्त्रयः । भूi ॥ नमउक्तिं ते कथमेत्यर्थः । १ ।। । इति वृहदाकप्रकाशिकायां सप्तमध्यायः प्राणविषयकविद्या प्रस्तूयते यो ह वै ज्येष्ठश्च श्रेष्ठश्च वेद के १ नां भवत – य एवं वेद । प्राणो हीन्द्रियाणां मध्ये ज्ये यापारानन्तरभाविल्वादिन्द्रियान्तरप्रवृत्तेरिति भावः । श्रेष्ठश्च ; वक्ष्यमाणरी । एवं तं प्रणमुपासीनो यः, स स्थान ज्ञातीनां ज्येष्ठः श्रेष्ठश्च भव |श्च येषां ज्येष्ठः श्रेष्ठो बुभूषति भवतुमिच्छति, तेषामपि ज्येष्ठः १ त्यर्थः ।। १ ।। यो ह वै वसिष्ठो वेद वसिष्ठः स्वानां - वेद । अतिशयेन । वसिष्ठम् । वाग् वै वसिष्ठ। वाग्मन एव हि बघुमता भवति । अतो वं सिद्धम् । 'शष्टं पूर्ववत ॥ २ ॥