पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमरि वायुरनिलममृत ( ले मृत?) }मथेदं भसन्तं शरीरम् । ऑ३ क्रतो स्मर कृतं सर क्रतो मर चूहें सर । अने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् |प ।। विमर्थमित्यत्राह यत्ते रूपं कल्याणतमं तत्ते पश्यामि । ते अभावे तव रूपं । दुर्दर्शमिति भावः । योऽसावसौ पुरुषस्सोऽहमनि । याEधूपः, alदृश्योऽहमसि | तापूपमया वेद्मि । आमतस्त्रविदस्मीत्य वायुरनिलं()मृतमथेदं भस्सान्तं शरीरम् । अत्रंशदिना गतस्य मे । थेि लीयताम् । मृनश्चेदं शरीरं भमन्नञ्च भवतु । ततश्च देहेन्द्रियाहि अमानी नाहमस्मि । तद्विलक्षणमज्ञनवानित्यर्थः । ते क्रतो स्मर कृतं स तेि प्रणवप्रतिपाद्यत्वाद दिन्यम्य संबंधनम् । क्रतोः– ‘अधीगर्थदयेशां कर्म कर्मणि षष्ठी -- क्रतुम् उशस्तिमनुष्ठितां सर । तदङ्गतया कृतं के । अहं देहविलक्षणास्मज्ञानी कर्मानेकबह्मविद्यानिष्ठश्च । अतः त्वरः य, मुक्तिमार्गञ्च प्रयच्छेत्यर्थः । अत्रंशदिप्रथभधानप्रर्थनामन्लः। अग्रे नय - विद्वान् । हे ४ । शोभनेनार्चिरादिमार्गेण राये ऐश्वर्याय स्वराज्याय – मोक्षायेति ग्रन् यन् नय प्रापय । हे देव द्योतमान ! विश्वानि वयुनानि सर्वाणि ज्ञा अपि वस्तुत एषां हिरण्मयेनेयादीनां चतुर्ण मन्त्राणां पूर्वमीशावास्यानुवाच वें स्मरद्भिः तत्र अचार्यचरणवर्णित वर्गे ऽनुसंधेयः । आचार्यभाष्यतात्पर मिः तदर्थसमर्द दर्शितमेव ! ने च सर्वमश्हलपाटी परमिहोते हिरण्मयवं पर 'तमस्ति । उपरि वायुरनिलमृतस्न पष्ठश्च न दृश्यते , मयन्दिने - "युरनिल । तत्र अनिल अतमिह पदच्छेदः स्यात् ! इह तु वायुरनिलममृतमित्येव पक्ष्य ' .. r_ •.--. ..- ...t७:- ----- -- : १..