पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

में बांटॅब ५यं कुरुते, सर्वमेव तत् संसा।य' शुद्धः पूतोऽजरो |ति ॥ ८॥ इति सप्तमाध्याये चतुर्दशे बालणम् ॥ ७–१५, हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । अनेकर्षे यम सूर्यं प्राजापत्य ध्यूह रश्मीन् समूह तेजः । ]. संप्सय. शा. म. ति, तत् सर्वमनिर्दहति – एवमेवंविद् बह्वपि पापं कुरुते चेत् , ६ सर्व संसाय -- ‘षो अ3माण ' --. दयथः -– पूतः ब्रह्म न्धिकपापरहितः शुद्धः संपन्नत्रह्मविद्य: अजरोऽमृनः संभवति । शुन्यो भवतीत्यर्थ ॥ ८ ॥ । अर्चिराद्यतिवहिकानुप्रविष्टदित्यप्रार्थनमत्रः } हिरण्मयेन -- मुरु। 'स्य ब्रवणो मुखं द्वारम् – ब्रह्मगमनम” इति यावत् -- हिरणः ण तेजिष्ठेन ते (तेने) मण्डलेन अपिहितम् आधृतम्। तत् द्वारं वं १६ वृणु अनावृतं कुरु । किमर्थमियंत्रह सत्यधर्माय दृष्टये । सत्यं ब्रह्म यः = साधनं यस्य तस्मै अद्वैकनिष्ठाय घसर्शनार्थिने मी दृष्टये आयेयर्थः। पूषन्नेकर्षे यम सूर्य प्राजापत्य । हे पूषन् । एकश्चासौ त्र र्षिः । ऋषिः द्रष्ट। सवितुर्जगदेकबभूवादिति "भावः । यम यमः । । सुषु ईरयति स्मीनिनि सुर्थः । प्राजापत्य प्रजापतेः पुत्र !।। न् समूह तेजः । तावकान् रश्मीन् व्यूह अपगमय । तेजः स 1. तेजस्रमूड. , R.S.----------- .. ५----