पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असामदो मा प्रष दिते, ये द्विष्यात् , असावस्मै का ॐ ति ' वा, -- न दैवास्मै स काम कध्यते, यसा एवमुपतिष्ठते मदः प्रामिति वा ॥ ७ ॥ एतद्ध वै तज्जनको पेंदेहो बुडिलमाश्चतpविभुधाच, यम् यद्यत्रीविदगूथ। ; अथ कथं हस्तीभूतो बहसीति । मुखें हा ण विदश्चकारेति होवाच । तस्या अग्निरेख मुखम् । यदिह बह्विग्नाचभ्यादधति, सर्वमेघ तत् संदहति । एउँ हैवै 1. समृीति. शां म. १2. तत्. शां. मी. वदो मा – प्रापमिति या। उक्तगयीवित् यं द्विष्यात् , असी इदं वञ्छिते मा प्राप नैव प्राप्नोतु इति वा, असौ कमः अस्मै । समद्धिं समृद्धं (समृद्ध समृद्धिः) मा भूत् - ब्रह्मदिवादिनिः अस्मै शत्रवे – ये शत्रुमुद्दिश्ये यादन् -- एवम् उक्तमन्त्राभ्यां गणः ऋते, तस्मै स कामो न ऋध्यते न वृद्धिमाप्नोति। अहमदः श्रेयः प्रापं प्र ति व मन्त्रेण य उपतिष्ठते गायत्रीम् , तस्य तत् प्राप्नोतीत्यर्थः । एवञ्च । मन्त्राणां विकल्पेन प्रयोग इति द्रष्टव्यम् ॥ ७ ॥ एतद्ध वै – उवाच। एनं गायत्री विज्ञानं प्रतुश्य वैदेहो ७ बुडितम् अश्वतराश्वस्याक्षयमाश्वतराश्विमुवाचेत्यर्थः । उक्तमेवाह यत्र इति । हो अहं तत् , यद् गायत्रीविदस्मीत्यथाः उक्तवानसि । तस्य नुरूपमिदमियर्थः । तत् किमित्यतह अथ कथं हस्तीभृतो चइसी च प्रतिग्रहादिइन्थं पापं वहसि । अथाप्यहं गायत्त्रीविदिति ब्रूषे । नैः ( त्यर्थः । स आह । ह्यस्याः सम्राण्ण विदश्चकारेति होवाच ! अहं गायत्री जाने ; अपि तु तस्याः मुखं न ज्ञातवानस्मि । हमीयुक्तवान् । इतर आह तस्या अग्निरेव भुखम् । यदिह। । तस्याः गायत्र्याः । अग्निर्मुखम् । । यदि बह्वपीन्धनमग्नौ अभ्याद' . तक कुतः स्व. ग.