पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(मुहै)षा गाग्रऽपध्यात्मं प्रतिष्ठिता। सा हैघा गयस्तते । प्राणा वै ग णस्त । तद्यद्यस्त, तस्माद्यत्री न । स यामेवारी साविः |है, ऐषेत्र सा । स यस्य अन्वाहतस्य प्राणांस्त्रायते ।। ४ ।। |ाँ हैतामेके सावित्रीमनुष्टुभमन्त्राहुःवागनुष्टः एतद्वाचमनुब्रूम इ 1. अनुष्टुप् तद्वचंमां. षा गायत्रमध्यात्मं प्राणे प्रतिष्ठित य एवम् उक्तप्रकारेण अध्यात्मं ! । प्रतिष्ठितेत्यर्थः । गायत्रीनेिवेचनमाह सा है| गयांतत्रे । तन्त्रे 'मेङ पार्क लेटि पम् । पालयति स्मेत्यर्थः । ग्यशब्दं व्याचष्टे प्राण वै ग गर्तन । तत्प्राणान् तन्' प्राणानियर्थः । तद्यद्यांस्तत्र त त्री नाम । सष्टम् । स यामेवाएं सावित्रीमन्त्रहएयैव सा । ’, ‘पच्छोद्धर्चशस्सवम् ' इति प्रकरेण यां सावितमन्वहसा सा | प्राणान् नरकपतनादिभ्यस्त्रयत इत्यर्थः । स यस्सा अन्वाह, ६ स्त्रयते । सः आचयों यस्मै शिष्यायान्यह, तस्य प्राणान् नरक स्त्रयते । असो गायत्र्येव सावित्री] इयर्थः ॥ ४ ॥ तां हैंतामेके – अनुब्रूम इति । केचन तामेतां सावित्रीमनुपृष्ठ बाहुः । तत्र हेतुः वागनुष्टुप् - इति । एतां वाचमनुब्रूम इति स चने प्रवर्तमानाः प्रवर्तन्ते ; वाक् च अनुष्टुप्छन्दःप्रधानेति अनुष्टुप्छन्द । सावित्री उपदेष्टव्या। अतस्तुरीयेणाष्टाक्षरेण पादेन युक्त सावित्री छ । अतध द्वात्रिंशदक्षरसया अनुष्टुप्छन्दका सावित्री उपपद्यते इत्यर्थः ।। 1, तथान् . वः ग, . इदमधिकं . कोशे । । केचनेत । एके शाखिन इत्यर्थः । अष्टाक्षरेण पदेनेति । इदैसे स' हगिरीये दर्शिता, ‘तत् सवितुर्गुणीमहे वयं देवस्य भोजनम् श्रेष्ठं सर्घथतमं तुरं । {' इति । सवितृदेवताफावियमपि सावित्री । इयश्च छान्दोग्ये (५.१.) मस का --.-.--. नन- - ~~-~त. ~= , - ;