पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थं तत् तुरीयम् । दशेतं पदमिति । ददृश इव दोषः । परोरजा ३ ४ चैष रज उपर्युपरि तपति । एउँ हैव श्रिया यशसा तपति, यो विं पदं वेद ॥ ३ ॥ सैषा गायन्येतद्भिस्तुरीये दशैते पदे परोरजसि प्रतिष्ठिता । सन्ये प्रतिष्ठितम्। चक्षु वै सत्यम् । 'चक्षुर्हि वै सत्यम्। तसाद्यदि। विवदमानाचेयातामहमदर्शमहमौषमिति, य एष शैयदङ्गमदर्श देव' श्रद्दध्म । तद्वै तत् सत्यं बले प्रतिष्ठितम् । प्राणे । तत् प्राणे प्रतिष्ठितम् । तस्मादाहुर्बलं सत्यादोजीय हैं 1. कई मां. ळतस्मा एव. श. मां. व व्याचष्टे -- यद्वै चतुर्थम् तत् तुरीयम् । दर्शतं पदरि Tइव ह्यधः । लोके चतुर्थमिति प्रसिद्मेव तुरीयम् । एषः मण्डलान्तर्गतः । इव हि भासते । अतः दर्शनं पदमित्यर्थः । परोजा येनयाचऐ परे

पर्वसु चैष रज उपर्युपरि तपति । सर्वं रजः सर्वमपि राजसं ।

|परि अत्यन्सर्वे स्थिचा एपः मण्डलपुरुषः तपतीत्यर्थः । एवं हैव { | -- वेद । योऽस्याः गायत्र्याः एतदेवं पदं तुरीयं वेद, स न च एवमेव तुरीयपदमृतमण्डलपुरुष इव दीप्यत इत्यर्थः ॥ ३ ॥ सैषा -- प्रतिष्ठिता । एषा गायत्री तुरीये दर्शते पदे परोरजसि । प्रतिष्ठितेत्यर्थः । तद्वै तत् मत्ये प्रतिक्रेि चक्षुर्वै सत्यम् । आ । वे सत्ये प्रतिष्ठित ईयर्थः । चक्षुषस्सत्यस्वे विवदमानं प्रत्याह चक्षु म । तत्रोपपतिभह तस्माद्यदिदानीम् - अश्रौषमिति । अहम् के ; अहमऔषमित्येकः ; एवं द्वौ विवदमानायाता आगच्छेतश्चेदिर tत्र -- तस्मादेव श्रद्दध्याम । चक्षुषाऽहं दृष्टवानिति वैचनादेव हि ; न तु तद्विरुद्धार्थादपमिति वचनान श्रद्ध। जायत इत्यर्थः । यं बले-बलम् । अष्टार्थम् तत् प्राणे प्रतिष्ठितम्। तत् सत्यं बलशी प्रतिनितमित्यर्थः । बलं सत्यlवीयः । ओजीय . ओजस्तरमिर