पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
हैवास्या एतत् । स यात्रदेषु त्रिषु लोकेषु तावद्ध जयति, यो

वं पदं वेद ।। १ ।। अचो यचूंषि सामानीत्यष्टावक्षराणि । अष्टाक्षरें हवा एकं गा । एतदु दैवस्या एव । स याधतीयं त्रयी विद्या ताबद्ध ज या एतदेवं पदं वेद ॥ २ ॥ प्राणोऽपानो व्यान त्यष्टावक्षराणि । अष्टाक्षरें हवा एकं गायत्र्यै ष हैवास्या एतत् । म या धदिदं श्राणि तावद्ध जयति, योऽस्या ए वेद। अथास्या एतदेव तुरीयं दर्शनं पदं परोजाःय एष तप दम्ष्टाक्षरम् । एकैकः पादेऽष्टाक्षर इयर्थः । एतदु दैव।स्या ए लोकत्रयसमकम् अस्याः गायत्रया: एतत् पदम् एकं पदमित्यर्थः । गयध्येकभदवज्ञानस्य फलमाह स यावदेषु -- वेद । एवमेतत् पः स त्रिषु लोकेषु, यावज्जेमध्यन् , तावजयतीत्यर्थः । एवमुत्तरत्रापि । अचो यजूषि सामनीत्यर्थ । -- य एतदु हैवास्या एतत् । यारमकमस्या गायत्र्याः एतत् एकं ५दमित्यर्थ । स यवतीयं - ३ यी विद्य यावती यवफलपकाशिका, तत् फलं सर्वं जयतीत्य पाः वेदत्रयात्मकं पदं जानन्न् त्रयीप्रतिपद्ये सर्वे फलमाप्नोतीति यावत् । प्राणोऽपानो व्यान इत्यर्थः ~~। अत्र ‘वि या । व्यान इति यत्र 1क्षरत्वम् । स यावदिदं – वेद । प्रणामकायनीतृतीयपादप आप्तं सर्वं जयतीत्यर्थः । अथास्या एतदेव तुरीयं दर्शनं पदं परोजा य एष तप

गायत्र्याः एतदेव तुरीयं पदम् । अत्र तुरीयदर्शतः।

}. एकैकसः ख, ग. 2, व यान. क. य एष तपतीति । अस्य यच्छब्दस्य एतदेवेति पदं प्रतिसंबन्धि । य --- -.