पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भते हैनं प्राणः क्षणितोः । प्र क्षत्रमत्र माप्नोति, क्षत्रस्य सा कतां जयति, य एवं वेद ॥ ४ ॥ इति सप्तमध्याये त्रयोदशं ब्रलणम् ॥ ७~~१४. भूमिरन्तरिर्थी चौरित्यष्टावक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै ५ !. प्रक्षत्रमक्षत्रं. मा. पादयनि त्रयते हैंनें प्राणः क्षणितोः । क्षणु सायामित्यस्मात् , , भ्यः इन् ' इति इन् । क्षणिः हिंस । तस्मात् पद्यर्थे तोसुन् प्रर ।सः त्रायते झेनं प्राण इत्यर्थः । शस्त्रादिहिंसायामपि प्राणसद्भावे पुनः भवतीत्यर्थः । विश। याः फलेमाह प्रक्षत्त्रमत्रमाप्नोति -- य एवं वे यते अन्येन केनचिदिति अत्रं प्राणः । तमन्नं क्षत्रं क्षत्रस्वगुणविशष्टं । |र्थः । क्षत्रस्य सायुज्यं सलोकतां जयति । क्षत्रप्राणस्य सायुज्यसार तीत्यर्थः ॥ ४ ॥ एवं मनो()हदयाद्यनेकविशिष्टयोपासनमुक्व णयत्युपाधिविशिष्टस्य यह भूमिरन्तरिक्ष यौरित्यष्टाक्षराणि । अत्र 'चैौरित्यक्षरद्वयं रेण सह9वं द्रष्टव्यम् । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । ग 1. दियोरिति यकारेण, ख. ग. मनोहदाद्यनेॐ विशिष्टस्येयत्र ब्रह्मा हृदयश्च कविभिस्येति शाहूररीत्या । मनसः पृथगुर्वित्विन्ध प्रगनुक्तेः श6िडन्यवद्यःीं हृद्यमुपाधिः। अ६िग अ पुनमादिपददर्शितम् ।। लोकत्रय-वेदत्रय – प्राणादिश्रयरूपेण गायत्रीप्रथमद्वितीयतृतीयपाद्भावनपूर्वक पुरुष युढ्पिरोरजोलप्ततुरीथदर्शतपदे -ः, सर्षपः वस्तुतः स्थितं गयत्रत्वम । लोकत्रय-वेदत्रय-प्रणिजनान्तर्गतसर्वफल १, चतुर्थपादवशात् श्रेयशःप्र ताया गयञ्याः अरोरजसि प्रतिष्ठितत्वम्, षरेरजसः सशाख्ये चक्षुषि, सत्यस्य यः च प्रतिष्ठितत्वम् , तम्या उपस्थानविशेषभ, अग्निस्यं मुखश्च विदुषः प्रागत्राणम् , निधृतिः सर्वदोषविरहश्च । ईद्दशगभीतुरीयपदपरोरजःपदप्रमेयपरमात्मवेद ७– --A.: , , 1E न

- ------SA