पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

था कुर्यात् । गायत्रीमेव । सावित्रीमनुध्यात् ।। यदिह वा अप्येवंविद्धद्वित्र प्रतिगृह्वाति, न क्षेत्र तद्यथा एक प्रति ।। ५ ॥ स य इमाँस्त्रीन् लोकान् पूर्णान् प्रतिग्रहीय या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्त Uीयात् , सोऽस्या एतद्वितीयं पदमाप्नुयात् । अथ याथ । । यस्तावत् प्रतिग्रहीयान् , सोऽस्या एतं तृतीर्थे पदमाप्नुयः ते न तथा कुर्यात् । तथा न कुर्यात्, विन्तु गायत्रीमेव सावित्री ३। गायत्री छन्दकामष्टाक्षरैत्रिभिः पादैर्घकां गायत्रमेव सावित्री दित्यर्थः । यदि ह वा अध्येवंवित् - पदं प्रति । एवं प्रजानन् देह तिग्रहं करोति यदि, तत् प्रतिप्रहजातं गायत्र्या एकैकस्य पदस्य न पर्यो न स्पर्धेते । एवं दबिदः प्रतिग्रहदोषः शमं यान्तीत्यर्थः । इमांस्त्रीन् लोकान् -- पदमाप्नुयात् । य इमान् त्रीन् ले । शून् प्रतिगृह्याति, स गायत्रीप्रथमपादज्ञानफलमाप्तवान् । प्रथमपादः यभोक्तृत्वं फलमित्यर्थः । यद्वा लेकत्रयप्रतिग्रहप्रायश्चित्तं प्रथमपादश्च र्थः । एवमुतत्रापि योज्यम् । अथ यावत्तीयं -- द्वितीयं पदम । त्रयीप्रकाश्य सकलफलानुभवो द्वितीयपादज्ञानस्य फलमित्यर्थः । यसकलफलप्रतिग्रहप्रायश्चिते द्वितीयपादज्ञानमिति वाऽर्थः । अथ याः के- तृतीयं पदमाप्नुया । सर्वप्राणिनः प्रति शेषवं तृतीयपाद मेत्यर्थः । पूर्ववद् योज्यम् । । न दैव तत् गायत्र्या एकञ्चन पदं प्रतीति पूर्वोकस्य विचरणरूपतया अर्थान । यः प्रतिगृह्णीयात् , स प्रथमं पदमप्नुयादि यस्य , अग्निप्रवस्य प्रथमपादे लाभात् पूर्वं कविषरणस्पना ; । पूर्ववद् योज्यमिति । प्राणिजातान्तर्गतसर्वविषयः - SA. - -...-:-- • •


.-..

A