पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रथचक्रस्य खम् । तेन स ऊध्र्च आक्रमते । स आदित्यमागच्छति । स तत्र घिजिहीते ’ यथाऽऽडम्बरस्य खम् । तेन स ऊर्थ आक्रमते । न्द्रमसमागच्छति । तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् । तेन मी आक्रमते। स लोकमागच्छत्यशोफमहिमम्। तस्मिन् वसति तीः समाः ॥ १ ॥ इति सप्तमाध्याये दशमं ब्राह्मणम् । 1. यथालम्बरस्य. शं. मा. रथचक्रस्य खम् । रथचक्रमध्यवर्ति स्थं यत्परिमाणम्, तपरिमणं छिद्रं करोति। च छिद्रो'धं गत्वा सः त्रवित आदित्यलोकमगच्छतीयर्थः। न च, 'देव दादित्य' मिति श्रुत्याऽस्य विरोध इति वाच्यम् – ‘योऽयं पवते, एष ॥ गृहाः' इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यस्य। सुनिना, मदादविशेषविशेषाभ्याम् "इति । वायुम् अब्दह संवत्सरादूर्यमविच्छेत्। शेषविशेषभ्याम = सामान्यविशेषाभ्याम्। देवलोकशब्दो हि सामाग्यशब्दः । दो विशेषः । अतो वायुरेख देवलोक इनि स्थितम् । तस्मै स तत्र विजि यथा5s'उमरस्य खम् । आदित्यो ब्रमरोधं जिगमिषेर्भार्गनिरोधं वा ऽपि तस्मै एवंविदे उपासकय प्राप्ताय आइभीमरायमद्यविशेषस्य खं मेन छिदं करोति । तेन 'ऊर्घमाक्रम्य चन्द्रमसमागच्छति । तस्मै म विजिहीते यथा दुन्दुभेः खम् । सोऽपि चन्द्रमाः तस्मै ब्रह्मविदे दुन्दुभि ही स्थं करोति । ‘तप्रमाणेन मार्गेण स ऊर्धभक्रिय विद्युदस्रोत्रधातु न ‘अतिकष्ट अशोकं शोकशून्यम् अहिमं हिमाद्यधिदैविकदुःखशून्यं लोकं गत्वा शश्वीः समाः अनन्तान् संसरन् तत्रैव वसति । न पुनरावर्तत

  • ः ॥ १ ॥ ७-१०.

- - ----- - - | U - - - - - । → युः ।