पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७११ एतद्वै परमं तपो यस्याहित 'तष्यते । परमं हैव' लोकं जय वेद । एतद्वै परमं तपो यं प्रेमण्यै हरन्ति । परमें हैव' तेि य एवं वेद । एतद्वै परमं तपो ये प्रेतमग्नाघश्यादधति । 'लोकं जयति य एवं वेद । १ । इति सप्तमाध्याये एकादशं ब्राह्मणम् ॥ ७,१२, अयं बल्लेत्येक आहुः । तत्र तथा पूयति वा अनमृते प्राण । 1. व्याधितः, मा. 2 स लोकं जयति. भा. एतद्वै परमं तपो यद्याहितस्तप्यने, पर्म हैव लोकं जयति य । ध्याहितः व्याधिनः । डुनेदिपरिगृहीतम्सन् यत् तष्यते, तदेव भृत्येवं चिन्तयेत् । दुःखसामान्यात् । तस्यैवें चितयन ' विदुषः { *; ऽविहितश्च ] कर्मक्षयहेतुः तदेव पूो भवति । स एवं तेन विज्ञानेन केटिंघषः परमं हैव लोकं जयति, य एवं वेद । एतद्वै परमं त६ रयं हरन्ति परमं हैम लोकं जयति य एवं वेद । ॐ प्रेजें प्रमादर न हरन्ति तमन् कर्मणि ग्रामादरण्यगमनवसामान्यात् परमं तप ! भाँ तत्र परमतपवबुद्धेि जीवदशायां यः करोति, स परमं लोकं जय { परमं तप यं प्रेतमग्नावभ्यादधति परमं दैवं लोकं जयति य । अग्निप्रवेशसमन्या भविष्यति प्रेसनम्य भ्घम्यानवभ्याधाने परमपम् यः परलोकप्राप्तिरियर्थः । १ ॥ अन्नं व्रजेत्येव। आहुस्त न तथा पूयति व । अनघृते प्राण दन्नं व्रजेत्याहुः ? आचर्यं । तन्न तथा युज्यते । प्राणादृते तदने पृ ]. चिन्तयतोऽपि । ५. अर्थ ख. पाठः ग. कोशे अविहृत इयत्र अविषीदत । छ । यं प्रेतमिति । यमिश्रिघात एतद्वै इत्यत्र तस्येति अतिसंबन्धि अर्थसिः नेि इरणाभ्याधानरूपकर्मपरम् ।