पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७–९. अयमग्नि वैश्वानरो योऽयमन्तः पुरु, येनेदमन्नं पच्यते, यर । तस्यैष धोषो भवति , यमेतत् कर्णावपिधाय शृणोति । स य प्यन् भवति, नैने घोषं श्रुणोति ॥ १ ॥ इति सप्तमाध्याये नवमं ब्रालणम् ॥ ७--१०, यदा वै पुरुत्रोऽसाल्लोकान्प्रैति, स वायुमागच्छत । तस्मै स तत्र विजि प्रसन्नदुकान्तिं कुक्कुं तदुपक्रममाह अयमग्निर्वैश्वानरो योऽयमन्तपुर अवित्यत्राह येनेदभनं पच्यते यदिदमद्यते । यदिदमद्यते, तदिदं भी येनाग्निना पच्यते-स वैश्वानराग्निरित्यर्थः । तस्यैष घोथो भवति य यः चापिधाय श्रुणोति । तस्य वैश्वानराग्नेः जाठरस्यैष घोषो भवति, यं इदान कर्णावपिधाय कर्णवह् ळश्यां पिधाय शृणोति ।()तादृशवैश्वान ष्टिः 'कां”यर्थसिद्धोऽर्थः । स यदोक्रमिष्यन् भवति, नैनं ति । तदनं जाठराग्नेरभावादिति भावः ।। १ ।। । उत्कतिप्रसङ्गात् ब्रह्मविदो गतिमाह यदा वै – शश्वतीः सम ब्रह्मवित् पुरुषः अस्मालोक पैति, तदा अचंद्भिनपूर्वपक्षषङदास वायुमागच्छति । तस्में आगलाय ब्रह्मविदे सः वायुः विजिहीते अ |न् िविगमयति । छिीकरोत्यमानमित्यर्थः । किंपरिमाणं छिद्रमिर १. कर्तव्येत्यर्थः. स्व. ग यमन्निरिति । छन्दोग्य (६१३): इव इह पज्योतिषः कौलेयज्योतिशरीर ग/ उपासनविध्यश्रवणाच्च नlत्र तत्रोकोपासनविंशेष उच्यते । किन्तु प्रकृतमुमुक्षु रणी उत्क्रान्तिः । अस्या उत्क्षन्तेरनन्तरभा ५ ब्रह्मविदूतेश्च नामोपासननिरूपणः विशेषसंगथभचास प्रसंग एंव संहिरुका । अत्र वैश्वानरश्न अदृष्टिविषानपरं पक्षान्तरेण स्यात् । छान्दोग्येऽपि न बट्त्रिक । बेजिहीते = आत्मावयवान् विगमयतीरि अत्र. ' वायुदेवतामन्तः क्ररन्ध्रसठीण मार्गेण आदित्यं नीयते ; तेन च आडम्बरवयरन्ध्रमुडश्लेण मार्गेण