पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--८, वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तन, खहाकारो १५८ लकारः स्रधारः तस्यै द्वौ स्तनौ देवा उपजीवन्ति खडक षट्कारश्च; हन्तकरं मनुष्याः; सुधाकरं पितरः । तस्याः अभो मनो वरसः ॥ १ ॥ इति सप्तमाध्याये अष्टमं बॉक्षणम् ॥ आसनानामाह वाचं धेनुयुपासीत । त्रयीख्क्षणां वाचं धेनुरियुष यर्थः । नस्याश्चखः स्तनः -- वधाकाः । सष्टम् । तस्यै श्री र या उपजीवन्ति । । तस्यै नम्यः । वाग्धेन्व इत्यर्थः । यहाका ट्कारश्च । घट्टकरेिण व बापकांग को देवेभ्यो हविःप्रदानादिति भाव तकार मनुष्य । 'हृते 'त हि मनुष्ययज्ञे मनुष्येभ्योऽनं प्रयच्छत ३ः। स्रधातरं पित: । स्वधाकारण हि पितृभ्यः श्नथ प्रयच्छन्तीति भाव याः प्राण अभः | :णेन हि वा अग्रथत । मन घसः । मनसा "श्यते । मनस। शरोचते घथये बाळू अभर्तत । तस्मात् भनो वत्सस्थानीयमि -१ 1.एदनन्त'क. रोसे, 'प्रसूयते क्षयपदकेश्वर्यु:’ इत्यधि । तत भए ईविध ' fरकन ऑक्षप्तम् । लुधि।। 5भ अंdiहै हैं। यह झरः; याग दशादं । बथकारः| देवशांश थप जीवशन्याय अन्ये त्वभः १२अभ्यवे चे याग इति भेदः । मनुष्य दपि । प महथत ऽयम् । प्रसूयत द ब्रिज़्नर्देशः ऋषभेण धेनुः प्रसूयः क्छं जनथनीयर्थ . अर्थाने यः श्रम्भत अत्र उद्यत इत्यर्थः । वाक्पदस्य त्रयी परमान् एवमभलषितत्वात् ५संस्थे। ३९शतसहसंबघतया प्राण । ता, यथा धेनुता ।। मनो भः समंनिधाने यथा धेनुः प्रस्तुतपयोधरा, तथा लोचनवत् में की कहाबदारभमभभाईस्पसनद्वारा तत्तदुद्देशरूपं क्षी । अयनानि । याकू प्रवर्तते ब४ मनुष्ठानं निवर्तयतीर्थः अत्र शङ्करादैः सुद एवषयाथ यह क्षेत्र प्रथमविदं कृतम् । ग्रन्थस्य शास्त्र च मिथुनत ! » ], . १२ " ।। . : .. --