पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७-७, विद्युद्द बनेत्याहुः विदानादि थुन् । विद्यन्येनं पामनो य ए' द् बहेति । विद्युध्येत्र ब्रह्म ॥ १ ॥ इति सप्तमध्यये ससमें ब्राह्मशम् । विद्युद्वलत्याहुः। विद्युत ब्रह्मदृष्टिः कर्तव्येति केचिदाहुः । दि यासहेतुनूनं सादृश्यमाह विदानाद्विधु । मेघान्तःस्थसाधकारख९

ब्रह्म च अज्ञानलक्षयतमःश्वकम् इति चिद्यत्वमस्तीति । भावः । विश्व

न --- छल । य, 'विद्यन बले 'येवं वेद, एनं पाप्मनो विश्व अनि प्रतिकूल ये पाप्मान, तान् सर्वान् विद्यति विशेषेण द्य यति । 'दो अत्रखण्डने " इति हि धातुः । तत्रोपपतिमाह विशुद्धयेध ; न विद्युद्वत् खण्डकवादियथ ।| १ ।। | सर्वस्य वशीरी मन् सर्वम्येशान, संर्घम्याधिपनि सन् मर्च मद प्रशानि आयझरच मसर्वकदल धेस्वभववर्मन् नियमीथभं । १८ । वर्श स्वप्तन्भेः; अधि । स्वतन्त्रः सर्वस्वमी च सन् नियमथf। तथ६ सत्यसंकल्प यस्य वा । वोभयप्रयुतं यत् अप्रतिहन्यमनवमी • ट्रकल अस्पीनयननीति विवरणं । एवं संकरोऽ प्रतिविषये स्थि-विश्यै चेत्थप विधरममन्थलम् तेति त्रिधिवक्याश्रयःऽथ विश'अक। शल पृथग्लाझणकचं पृथग्विधःस्वमर्मभ रहस्यवह तद्यस्पनुबदेन तद्विवरणमत्रत्वात् नात्र संशवरि सिद्धान्तः एनमिति । विद्यतीत्यत्र उधामक एग ह अथाहयैः । विशुद्धये माझे । । १ऽत्यर्थं सत् कर्तृसमर्थकम। ख” इनकRaj५ ५५मानः अत एनम्मीदं । । n to 3 == = "]]. - -- r. r