पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७-२, ( त्रयाः प्राजापत्याः प्रजापतौ पितरि । ब्रह्मचर्यमूषुर्देवा मर राः । उषित्वा ब्रह्मचये देवा ऊचुर्नवीतु न भवानिति । तेभ्य । वाच द इति, व्यज्ञासिष्टा ३ इति । व्यज्ञासिष्मेति होचुःदाम्र आत्थेति । ओमिति होवाचव्यज्ञासिष्टति ।। १॥ अथ हैनं मनुष्या ऊचुर्नवीतु नो भवानिनि । तेभ्यो हैतदेवाश्च द इति, स्पज्ञासिष्टा३ इति । व्यङ्गासिष्मेति होचुर्दति न आत्थे मेति होवाच, च्यज्ञासिष्टंति ।। २ ॥ त्रयाः प्राजापत्य- प्रह्मचर्यपृषुः । लणः लिप्रकार --‘द्वि अयज्वे ' ति दे; परस्य तयस्य (तयपोऽ)यजादेशः -- प्राजापत्याः प्रज। ः पितरि प्रजाधन जलचर्यम् ऊषुः उषितवन्तः । के ते इत्यत्राह ज्या अमुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुः प्रवीतु नो । ब्रवीतु । उपदेष्टव्यमिति शेषः । तेभ्यो हैतदक्षरखुवाच ६ ३ सिट ३ इति। तेथ ‘द ' येतदक्षरमुख प्रजापतिः, किं यूयं च् सर मदभिप्रायं ज्ञानवतः विमिति पप्रच्छेत्यर्थः । व्यज्ञासिष्मेति हो। ज्ञातवन्त इत देवः प्रत्यूचुरित्यर्थः । कथमियव आहुः दाम्यतां चेति । नः अस्मान प्रति दाम्यत दाता भवतेति मनु आन्थ वुरित्यर्थः । दमे: श्यनि शमादिवद्दार्थः । ओमिनि होघच, व्यज्ञ ' । ‘आं सन्यम् : यज्ञासिष्टे' ति प्रजापतिर्वचत्यर्थ । ननु ङ.थ ' । धारणमात्रेण, ‘दभ्यतेति ने आधे ति देवः प्रयपद्यत । उच्यते मैश्वर्यशालितया भोगप्रवण्येन मदन्धस्यात् स्वदयं जानतां देवानां दश मात्रेण तहआंनिपतिः संभवतीनि द्रष्टव्यम् ॥ १ ॥ अथ हैनं मन¢या । --- ठेयमिति । हसति wraशेति । तE