पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओ३म् खं ब्रह्म । खं पुराणम् । वायुरं खमिति ह साह कौर पुत्रः। वेदोऽयं ब्राह्मणा विदुर्वेदैनेन’ यहूदितव्यम् । इति सप्तमाध्याये प्रथमं ब्राह्मणम् । 1. वेदोऽनेनैन यद् वेदितव्यम् . मा. (तेन वेदेन ज्ञानरूपेण एन निर्देषरवार । । यदिदं प्रसिद्धं दत् सर्वं वेदितव्यमिःि व्यय !) ओं खं व्रज । ओङ्कार एव स्रम् अपरिच्छिन्नं ब्रओत्यर्थः । रे अपरिच्छिन्नत्रोपासनं कर्तकेयमित्यर्थः । खं प्रति ब्रह्मविशेषणीभूत खशब्दम्य भ्वाभिमतमर्थमह खं पुराणम् । खमित्यनेन न वयुमान् अ ते; अपितु यत् पुरणे देऊअलर-छने परं ब्रह्म , तदेव वसाह युच्यते । स्रम् अपरिञ्छिन्नमित्यर्थः । वायुरं खमिति ह शाह णीपृवः । कौरव्यायणीपुत्रस्तु कश्चन ईषिः वायुरमेव मधुमदपरमे देनोच्यते । ततश्चाकाशशरीरकं ब्रह्म प्रगत्रे अध्य-योपास्यमित्याहेत्य त्रयोपस्थिमित्यत्र न विवादः । सत्राध्यस्यमानव ब्रह्म अपरिच्छिन्नत्वेन गु , उन भूनकशशरीरकस्वेनैवोपास्यमप्यत्रैव विघद इति भावः । वेदं णा विदु बँदैनेन यद्वेदितव्यम्। यस्मादसौ वेदिता एनेन एतेन ओ दितव्यं ज्ञाध्यम् । तत्तत् सर्भ वेद जानातितस्मादयमेव प्रणवो वे तृरूपधृौगिकार्थस्य पुकलयत् । इतरेषां तु वेदवममुख्यमिनि व्र ते इत्यर्थः । । ओं व अमेति प्रणवप्रसवः : न तु पार्श्वत्रमत्रकथनमिति वेदोऽयमिय ज्ञायते । एवन स्खति प्रणवस्येतर वेद पेक्षया प्राचीनःवमुज्यते ? ओरि प्रभव है

। हुँदाद वरः PIघ ’ इति तय करे चंद प्रदीशम । ब्रह्मशब्द

इति च वेदोऽयमिव देत्र इंधतेः (उभरे सुर ६ व्याहृतयः अस्तोष्यन्ते! तक उसने ततः प्रभुःखेऽपि मध? ३०२ शयन वे .* वः । मध्ये तु वक्ष्यमाणमुः । भूतहृदयोभनतरति ) एवं धब्रह्मदयोरर्थवर्णनसंभवेऽपि महाशय मुख्य त्याशय्य स्वशस्थंथ च स्त्रद्वशंघाचे नेतृत्व अपरिच्छनत्रह्मदृष्टिः वायुरमिति । वायुमदग्रन्थ प्रणवचरणहेतुत्व, Aण वयुमदग्वरावच्छि युरूरत की थायणीपुत्रस्याशयः । वायुरमिति यदं धरपदवत् निष्प