पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६-६• अथ वंशः [पतिमाष्यात्]। पौतिमाष्यो गौपवनाद्रौपवनः वै ॥ पैौतिमाष्यो गौपवनाद्रौपवनः कौशिकान् कौशिकः कौण्डिन डन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच गौतमाच्चगौतमः (? आग्निवेश्या, आग्निवेश्यो गाग्र्याद्भाग्यें गाग्र्याद्भर्यो गौतभा तव सैतवः पाराशर्यायणान् पाराशर्यायणो गाग्र्यायणादाय सुकायनादुदालकायनो जाबलायनाज्जाबालायन माध्यन्दिनार बन्दिनायनः सौकरारणात् सौकरायणः काषापणात् काषायणः । नान् सायकायनः कौशिकायनेः, कौशिकायनिः ( २ ) घृतकौशिकात् घृतकौशिकः पाराशर्यायणान्, पाराशर्यायणः । । पागशर्यो जातूक जानूकु आसुरायणाञ्च यास्काय ? , 'मैवणिरौपजन्धने रौपजन्धनिरासुरगसुरिभरद्वाजाः आत्रेयादात्रेयो माण्डे' मण्डितमातो गौतमादौतमो बार 1 . हैरि माध्यदिति न माघशाह रथो: । अत्र खाई कोऽपि न 2. श्रेषणं पश्वधने: मा. 4. साष्टेः मा. श. पूर्ववदेव वेशमाझणम् । आचार्यवंशकीर्तन्थ मदपानव पैम यम् । पतिमाष्यादिति प्रथमं पक्षयुक्तः ततोऽवगपि शिष्यपरम्ऽ |र्यम् ॥ इति वृहद रष्यकप्रकाशिकायां षष्ठोऽध्यायः ॥ 1. पुलितमिदं न ६ कोशे । वैशः पैौखिभयादिति । प्रतिमाष्यमारभ्य (श उच्यत इत्यर्थः । ननु भ Iठः किमर्थ इति चेत् – चतुर्दयतया पठितस्य वंशल षहवतयापि पुनः पाठोश

--- ~