पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यशाण्डिल्याच्छाण्डिल्यः कैशोर्यात् काष्यात् कैशोर्यः कार्यः कुम व् कुमारहारितो गालवादालवो विदर्भीकौण्डिन्याद्विदभीण्डि नपातो बाभ्रत्रात् त्रसनपाद्भ्रवः पथस्सौभरात् पन्थाः सौभरे Itदाङ्गिरसात् अथास्य आङ्गिरस अभूतेस्बाष्ट्र आभूतिस्वा रूपान् स्त्रष्ट्राद्विश्वरूपस्थाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वण ऊाथर्वणेऽथर्वणो दैवाथर्वा दैले मृत्योः प्रावेंसनात् मृत्युः प्रा" प्रज़ेपनात् प्रवेंसन एकरांकर्षेित्रिंप्रचित्तेर्विप्रचित्तिर्पय्य्य् रोः सनारुः सनातनात सनातनः सनकान् सनकः परमे श्री ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ । इति षष्ठाध्याये षष्ठं ब्राह्मणम् । इति बृहदारण्यकं षष्ठध्यायः समाप्तः ॥ ७- १ ओम् । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदत्य (य) ते । ! आप्तेः त} प4 प्रणवोपासनां विधिमन् प्रणयं परोक्षरूपेण() dति । पूर्णमदः - वशिष्यते । अदः परोक्षरूपः परलोकः इदम् अयव लोकः पूर्ण हैं यथ । शब्दप्रभवत्वात् सर्वस्य लोकस्य । स भूरिति व्याहरत् में ॐ ते ' ति लोकानां व्याहृतिप्रभवान्नानात् । कारणेन च अर्यय = ! पूर्णात् पूर्णमुदच्यते । पूर्णात् पूभणालोकत पूर्ण पूर्णकर्ते ते हनं भवति । 'अञ्चु गनिपूजनयोः । कर्मणि प्रययः । १ = श्रेष्ठं भवतीत्यर्थः । तथा पूर्यमाणालेकापेक्षया ' पूरणकर्तृभ्याञ्चति 1. पूर्यमाणशोभाढ . . ग. प्रथमप्रधानोपामनानि अन्यानि कानिचिदुच्यन्ते सप्तमेऽध्याये । तत्र प्रथमं


--Nallur Bhanumathi (सम्भाषणम्)असे त्याचे ि E

__x .