पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स होवाच न वा अरेऽहं मोई ब्रवीमिअविनाशी च अरेऽयमार अलिधर्मा]॥ १४ ॥ यत्र हि दैतमिव भवति – तदितर इतरं पश्यति, तदितर ति, तदितर इतरं रसयते,] तदितर इतरमभिवदति, तदितर ति, तदितर इतरं मनुते, [तदितर इतरं स्पृशति,] वदितर इतरं वि । यत्र स्वस्य सर्वमात्मैवाभूत् - तत् केन कं पश्येद, तत् जैनेन्, [तत् केन की रसयेत्] तत् केन कंसमित्रदेव , तत् के आम्, तत् केन कं मन्वीत, [त केन वें स्पृशे] तत् केन के वि व । येनेदं सर्वं विजानानि, ते केन विजानीयात् । [स एष (त्मा भा । अगृयो न हि गृह्यते; अशीर्यो न हि शीर्यते; अ { सज्यते, असितो न व्यथते न रिष्यति ।] विज्ञातारमरे केन वि दिति। उनुशासनाऽप्ति मैत्रेयेतावदरे खल्वमृतवमिति हो। वक्ष्ये विज़हा] ।। १५ ।। इति षष्ठाध्याये पञ्चमे ब्राह्मणम् । नाशी या अरेऽयमारमाऽनुच्छित्तिधर्मा। अयमास्म। स्वयमविनाशी। धम। न विद्यते ऽच्छिनिर्यस्य सोऽनुच्छिति: अविनाशीति याक् । तेः धर्मो यभ्य भोऽनुच्छित्लिधर्मी । एवं बहुनीहिगर्भ बहुत्रांहिः । । क्षणं धर्मोऽप्यविनाशीन्यर्थः । न तु, ‘उच्छितेरभावोऽनुच्छित्तिः । स ति बहुत्राहि । अविनाशीयनेन पौनरुक्त्यप्रसदिति द्रष्टव्यम् ॥ १ उक्तानुशासनाऽसि-विजहार। हे मैत्रेयि! उक्तोपदेष्टल्याऽसि । एत मृस्वार्थिभिर्देयमित्यर्थः । अमृतवमिति कारणे कार्थवाचिशब्द उपन ३: । एवमुवा याज्ञवल्क्यः विजहार यथाभिलषतं प्रव्रज्यां कृतवानित्यर्थः।। अनुचिरुतिधर्मेति अत्र धर्मदेन नमत्र प्राथमित्येतत् ने केवलं प्रकर २ अरें दं वना५ ते ५ों देशममनर्थबनुमाराद १५ थर्ति । पौनरुट मंयथार्थमश्रम् ; पूर्ण दवेपथुमत भावः । स एष नेति नेतीति वक्ष्य pो ऽपि पुष्यः ---- -- " --. -. A -. -