पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽयमारमाऽनन्तोऽश्वाः कुत्रः प्रज्ञानघन] एवैतेभ्यो भूतेभ्यः । तान्येवानुविनश्यति; न प्रेत्य संज्ञऽस्तीत्यरे ब्रवीमि । च याज्ञवल्क्यः ॥ १३ ॥ सा होवाच मैत्रेयवैध भगधान् महान्तम पीषत् । न वा। विजानामीति । 4. झाषपिषत प% भनि नि(वयवभसाधारण्यमपि फलिने भवतीति द्रष्ट्यम् । एवमेवाय प्रज्ञानघनः स्वरूपतो धर्मनश्च विज्ञानघनीवशरीरकं इत्यर्थः । जीवः गैक्याभावान् श्रीरामभावे ३दं समानाधिकरश्यं द्रष्टव्यम् । अत्र वे चतुर्थाध्याय एवेदंभ ॥ १३ ॥ अत्रैव मा। भगश्चन् मोहान्तमापीप । अत्रैव 'न ऐल्य संज्ञा 'नेवथै भगवान् मा मां मोहान्तं महमध्यम् आपीपन्' प्रार्पितवान् । अ मोहमेव दर्शयति न वा अहमिमं विजानामीनि । इमम् । अर्थमित्य 1. आपाप न. पा. यावन्मात्रस्यपानः प्रतीतावपि आत्मशब्दः परमभग्रः. यद् आमभन्दा और मामपरः प्रज्ञानघनहरदः प्रसनघ्रचुरस्वेन रूपेण *1? निर्दिश्य तच्छरीरफ११ न तत्र विशेषणभूते जीवे प्रवनम्रनुययु भवति । एवg, 'अवस्थ स्व: इति मत्रे प्रकृतात्मशब्द -ज्ञानघनशब्द घनपनसब्दनिलपविषयकं ? (करणखरावयामः एव ऑवशब्द tत ममा-६त ३म् । अत्र 'णप्रमनिः नन्तरं कर्तुवन्वशमात्रं कांग्रेडकट्येनोच्यते : तत: श . $4&व परमात्मे'युष्य पि में स्वरसम् । सं क्वयेरि धरमश्मनो विशेष्यतया प्रवणसंभवे न्यगायोगात् ।१ नितरोऽवा' इत्येतस्थाने मNध्यन्दिने ' महभूत’ मिति परम (मन ए लिथेरोन कार्थत्वञ्च। निरवयवत्मनि . अकरो। बद्ध २ अयम्य निरयभवन अन्तः पादनायगम् अनन्वय इत अन्तावयवहरथपवष्यति चेनेव निष्ठ ति १ च शन्तऽपि तथेफिर भाषः ! स्वरूपत इति । स्वरून धमेत बिकनधन तस्र इयर्थः । स्वपत इति धि<रणभाष्यानुसारेण, धर्मत ।