पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स यथद्वेधापेरम्याहित[] पृथग्धूमा बिनिश्चरन्त्येवं वा अरे के भूतस्य निश्वसित' मेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथयन्ि यः पुगणे विद्याः उपनिषदः श्लोकः शुल्वण्यनुव्याख्या यानानि [इटें हुतमाशितं पायितमयश्च लोकः पश्च लोकः सर्वाणि नि] अस्यैवैतानि सर्वाणि निःश्वसितानि ।। ११ ।। स यथा सम्मामाँ समुद्र एकायनमेवं सर्वेषाँ स्पर्शानां क नमेवें सर्वेषाँ रसानां जिउँकायनमेवें गर्वेषां गन्धानां नारि यनमेवें सर्वेषाँ रूपाणां चक्षुरेकायनमेषं मैत्रयं शब्दानाँ ४ यनमेवें संवेंपों सङ्कल्पानां मन एकायनमेवें सर्वासां विद्यान हे यनमेवें सर्वेषां कर्मणाँ हम्नावेकायनमेवें सर्वेषामानन्दानासु यनमेवें सर्वेषां विमर्शण पायु फायनमेवें सर्वेषामध्यनां पादावेका सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥ स यथा मैन्धघ घनोऽननगेऽत्रयः कृतो सघन ए, ] एः !. विश्वमतमेवेत मा. 2. नllव केयनं मः . शiीरे गन्ध।नन्तरं रस छ स यथईंधनेरित्यादि । इष्टं हुनं यागहोमादिकर्म । आशितं १ अन्नपानादि। अयं च लोकः परश्च लोक इहलोकपरलोकौ । ये पकरणभागस्थन£मकः अपश्च इति यावत् । ११ ॥ स यथा सैन्धवघन इत्यादि । सैन्धवघनः रूपणखण्डः अनः वयवध्यतिरिक्तः अनद्यः भावयत्यतिरिक्तश्च सवोंऽप्यवयवः यथा र ।। अत्र अनरो बध सघन इति यतये अन्तरवयवश्यानां I(मपि प्रहणं यथा स्यादिति अनन्तरोऽह्य इति व्यतिरेकमुखेन निर्दे पूर्वोपवसे इनडनां धनं वाच्यस्याप्युपलक्षक काम झण्यते अत्र इष्टं द्रुतम दिना ।


A-----.--... : इस कार इन लवणEत परममनः