पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु कामाय वित्तं निर्यं भवति । [न वा अरे पशनां कामाय ¢ | भवन्ति; आत्मनस्तु कामाय पशुचः प्रिया भवन्ति।] न था णः कामाय ब्रह्म प्रियं भवति ; आत्मनस्तु कामाय ब्रह्म प्रियं भः आ। अरे क्षत्रस्य कमाए क्षत्रं प्रियं भवति ; आत्मनस्तु कामाय } भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भव । मनस्तु कामय लोकाः प्रिया भवन्ति । न वा अरे देवानां क ः प्रिया भवन्ति; आर्भनस्तु कामाय देवाः प्रिया भवन्ति । कि वेदानां कामाय वेदाः प्रिया भवन्ति ; आमनस्तु कामाय ॥ भवन्ति । न चा अरे भूतानां कामाय भूतानि प्रियाणि भध मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य । प्रियं भवति; आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासित ध्यात्मनि धन्वरे दृष्टे धुने मने विज्ञात हॅ सर्वं विदितम् ।। ६ ब्रह्म तं परादाघोऽन्यत्रान्मनो न वेद । क्षत्रं तं परादाद्यो। मनः क्षत्रं वेद । लोकस्तं परादुर्भपतमनो लोकान् वेद । दे रौऽयत्रस्मन देवान् वेद । [ वेदान्तं परादुः योऽन्यत्राः न वेद ।] भूतानि तं परादुर्थेऽन्वन्मनो भूतानि वेद । । योऽन्यत्राभेनः सर्वं वेद । इदं श्रदं भूमिमे लोका इमे । में बेदाः ] इमानि मबर्ग फूनानीदं सर्वं यदयमानमा ।। ७ ।। म यथा दुन्दुभहन्यमानस्य न मया।छदछक्नुयाद् भेस्तु ग्रहणेन दुन्दुभ्यासस्य वा शब्दो गृहीनः ॥ ८ ॥ स यथा शय ६मयमानस्य्] न वाञ्छदाओंक्नुयात् य तु ग्रहणेन शवमम्य या शब्दो गृहीतः ।। ९ ।। स यथा । वीणायै वाद्यमानायै न वा।5नयान्न ग्रहण