पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मैत्रेयीति होवाच याज्ञवल्क्यः, [ प्रव्रजिष्यन् ] वा अरेऽहमस् दस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणी' ति ॥ २ ॥ स ' होवाच मैत्रयी ‘बन्नु म इयं भगोः मर्वा पृथिवी वि स्यात्, [स्यां न्वहं ते मृताऽऽहो ३ ने' ति।] नेति होवाच य यो यथैवोपकरणवतां जीवितम् , तथैव ते जीवितं स्यादमृतत्रस् |ऽन्ति वितेनेति ॥ ३ ॥ स होवाच मैत्रणी, ‘येनाहं नामृता स्याम्, कमहं तेन कुय। भगवान् वेत्थ तदव मे ब्रूहीतिं ।। ४ ।। स होवाच याज्ञवल्क्यः, [ प्रिया वै खलु न भवती सती प्रिये। न तर्हि भवन्येयाख्यास्यामि ते। व्याचक्षाणस्य तु मे निदि' ति । ५ । स होवाच, 'न च अरे पत्युः कामाय पतिः प्रियो भव नस्तु कामाय पनिः प्रियो भवति । न वा अरे जायायै का प्रिया भवति ; आमनस्तु कामाय जाया प्रिया भवति । न पुत्राणां कामाय पुत्रः प्रिया भवन्ति; आरममस्तु कामाय q भवन् िन वा अरे विनम्य कामाय घिनं प्रियं भवति ; आ ३. अत्र ग्राह्य 7व है। लिनं सर्वं चैमैत्रेयवलक्षण व नेत्रविद्यमानमेत्र ५ !! *श्रयप्रथम द । अत्र सवर्थ नैयथ यम् । प्रिया वै खलु न भवती' सती प्रियमद्युध – निदिध्यामस्त्रे | स्वं नः अस्माकं प्रिया मंती मिश्रमेवावृधत् वर्धितवतीत्यर्थः । अनु दिति भावः । द्युतादिवाई। युथ लुडी ति परस्मैपदम्। ऽहं हे भवति! अमृस्वधने नेिभमनर्थे तुभ्यमेतत् अमृतधः यास्यामि । याचक्षाणम्य में वयं निदिध्यासम्त्र सावधनं श्रुत्रयर्थः । भवद, व . ग. ४. हे भवति ! ख. ग. उ. अ. क. पस्युः अमायेत । अचेतनानामथ विं ५ : न । खलु तदभीष्टस' देव । तदू भीम १९थमपि ने’ भय. । ६-६-३ णस्य वै सम्राट् काम १२ किमिनन् कस्य कामयेधत्र येशः भ१|s* ! भवतीत्यभ्य भवेदुमर्ह या, परमात्मविषयकमनया तरुलेषतया पश्यादेः प्रियवं युतम्, न तु पय दिक