पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व विदित्वा मुनिर्भवति । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजनि

  • अतस्त्रितरश्यायो लिनच" । तुशब्दोऽवधारणे । अतः--अना।

दितर=आश्रमित्वमेव ज्यायः । अनाश्रमिवमौपद्विषयम् । शक्तम् यश्रमि देयम्। भूयोधर्मकल्पर्धर्मकयो: अतुच्यकरिवात् । लिङ्गछ । लिङ्ग 1 मर्यते हि -– ‘अनाश्रमी न तिठेत्तु दिनमेकमरि द्रिजः ’ इ ने शये दारालाभः अत् ; मति वैराग्ये संन्यासस्वीकारसंभवात् । न रतस्य ब्रह्मविद्याधिकरः कथमुच्यत इति शइयम् - अग्निहोत्राद्यनुतिष्ठ । रिप्रहरागसंभवेऽप दागदिष्ट भोग्यप्तनिश्चयवृद्धिकृतरागभावेन । ब्रह्मविद्या भवत् । देहान्तरोषभयत्रद्व्यतिरिक्तफलशाऽभावेन मुमुक्षौपयिकवैर च, एवमेव ’ग्रहायैतद्वच्च न दोषः । ३छ स्थिसम् । प्रकृतमनुसरः एतमेव विदित्वा मुनिर्भवति । एतमेवसमानं विदित्र मुनिः मनन रोगी भवति नान्यमित्यर्थः । एतमेव प्रभाजिनो लोकमिच्छ-तेः प्रत्रज्ञ १) इति लोकः । एतमेव लोकं परमात्मानमिच्छन्तः संन्यासिनः संन्यस्य । एतमेवेत्यवधारण लोकान्तरेत्सूनां पारित्र" श्ये नाधिकार इति गम्य । एतमेव विदित्वा मुनिर्भवतीति । नन्वत्र मननरूपयोगहेतुतय । विवि ठं वेदनं ययार्थतनम , ने वासनमिति, विविदिषन्तीति पूर्ववाक्येऽपि भेदनं

५६धयत । अत्र महादीनां वक्यार्थज्ञान एवोपयोगः ; नोपःमने इति चेन्न-वि

र्भयतीत्यस्य वेदिर्भनिशब्दवाच्यत्वमित्यर्थात् वेदनमुपासनमेव स्यादिति । आल चनरूपमननवंबक्षा वाऽनु। तद, विदिवां मुनिर्भवति उपस्य योगविच्छेददशार मैनपरो भवतीत्यर्थ इति बहेरं प्रति । प्रागु मेगमिद धैर्यं स्याद् । पुरस्तादुप'। चने इति अत्र एकवचननिर्देशः , “ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः धिकारिर्दीभ्यस् घनाथ। एतमेवेत्येवकारः आमन्तयत्रच्छेदार्थः ; पूर्व प्रः तवात् । जानु यायादू अथेन शव्दन् ’ इतिवत् देवदान्तरनिवेधोऽसि सि¢ पति । ... . - . 1 . ।