पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नन्विह यथा कुण्डपायिनामयने, ‘मासममिहोत्रं जुहोतीति श्रुतं में नैयमिलिहोत्राद्भद्यते, तथा विविदिषावाक्येन विद्यार्थतया विधी दमिहोन्नादेरन्यदेवास्तु । तदाह -- " सर्वथाऽपि त एवोभयलिकाः वे, आश्रमार्थत्वेऽपि त एव यज्ञदयः प्रतिपतञ्याः । उभयत्र या प्रयभिज्ञाप्यमानत्वरूपलिङ्गात् । ‘यज्ञेने ' त्यादिशब्दैः प्रसिद्धयः |णयज्ञादिविधाने तस्य द्रव्यदेवता/यभावे अरूपवपसत् , तत्सद्भ द्देशेन द्रव्ययागस्वरूपयज्ञशब्दप्रवृत्तिनिमितेन (हसत्वेन)यज्ञशब्दमुख्यार्थ (ग्निहोत्रबद्रौण्या । वृत्या कर्मान्तरं विधीयते ’ इति वक्तुमशक्यत्वात् न त र्तते । अतः 'यज्ञोऽध्ययनं दानमिति प्रथम: ', ' यज्ञानां जपयज्ञोऽ । रं यज्ञतपसाम् ' इत्यादिष्वित्र प्रसिद्धयज्ञपरत्वमेव युक्तम् । अमभिभवश्च दशयनि "। 'धर्मेण पापमपनुदती ' त्यदिश्रुतिध धर्मान् निर्दिश्य फेर्वधाया अनभिभवं = पापकर्मभिपतिप्रतिबन तनश्व प्रसिद्धस्यैवग्निहोत्रादेर्धर्मस्य विद्योथतप्रतिबन्धकपापनोदहे विशङ्गत्वमिति स्थितम् । (५४) तथा तत्रैव – अनाश्रमिणां विधुरादीनामाश्रमधर्माभवात् तत्र न संभवतीति पूर्वपक्षे प्राते, उच्यते – “ अतारा चा । तुशब्दः पक्षव्यावर्तकः । चशब्दोऽवधारणे । आ । वर्तमानानां - अनाश्रमिणामिनि यावत् । तेषामपि । विद्य तेऽस्येव । तादृशlनामपि भीष्मरैक्वसंवनदीनां प्राप्तविधानात तपसाऽनाशकेने' ति आश्रमानियतदननपवादिभिरपि विधनुषस्य सूत्र " अपि सर्यते । 'जप्येनापि च संसिद्ध्येत जाइगो नात्र संत । हे स्मर्यते । संसिध्येत् = जपानुगृहीतया विधया सिद्धो भवतीत्यर्थ “ विशेषानुग्रहश्च ।’ तपसा ब्रमेण श्रद्धया बिया5मान