पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादनदर्शनानि इहापि वेदनसाधनत्वमेव प्रतिपाद्यते ; न तु विविदिषसाधन प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः - तथाऽपि, ‘६ भेषती ' त्यादौ सन्नन्तप्रयोगस्थले प्रकृयर्थप्रधज्यस्यैव व्युपतिसिद्धत्वात् थंभूतवेदनसाधनत्वमेव वेदानुवचनादीनां तृतीयया प्रतिपद्यत इति द्रष्टत्र ३दछ तृतीयाध्याये अन्नादे चिनिनम् । तत्र हि (१) ऊर्च |भवन तदनित। विद्या न संभवतीति पूर्वपक्षे प्राप्ते, 'ए नो लोकमिच्छनः प्रव्रजनि’, ‘ यदिन्छन ब्रह्मचर्यं चरन्ति अरण्ये श्रद्र नाथ इत्युपासंते " इत्यादिवाक्यैरूर्द्धरेतम्सु ब्रअविद्यायाः प्र नैव तेषु विश्र । अग्न्याधानलक्षणlनीन्धनपूर्वग्निहोत्रायनपेक्षेति, मी-धनाद्यनपेक्षेति भूत्रे स्थितस्यान् (२) गृहस्थेष्वपि ब्रह्मविद्या अनपेतैव । न च विविदिषावाक्षयात् यज्ञादीनां तादर्थप्रतीतिरिति वाच्यम् क्येन यज्ञादिकर्मणां विविनिषर्थत्रोपलम्भेऽपि विद्यार्थत्वप्रतीतेरिति ते, उच्यते - " सर्वापेक्ष च यज्ञादिश्रुतेश्ववत् " । यथ) गमनस श्वः परिकरबन्धमापेक्षः, तथा गृहस्थेषु विद्य यशदिसर्घकर्मापेदैव ; वचनेन ब्रह मेिं चेदिपसि यज्ञेने उ श्रुतेः । “ अधेन जिगमिष अन्ननयोगे प्रथथंभूभनसाधनवप्रतीतिदशनेन, 'यज्ञेन विविदिष पि यज्ञादौ वेदनमध तरचयैव प्रतीतेरिति स्थितम् । (*) aथा तव पादे, यावज्ञधर्माग्निहोत्रं जुहोती १ ति निर ॥नाभ नहोत्रादीनामनियकमनविषयव्रह्मविद्यार्थ नित्यानित्यसंयोगविरं |*yपेक्षया विद्यते भए ( भिन्नतीत पूर्वपक्षे प्राप्ते प्त -- येथे । वय, ‘खदिरो यूरो भवत , बदरं वीर्थकनभ्य यूषं कुर्यात् येन तनौ फले च पृथविनियोगदर्शनात् क्रर्थनया नियन्यपि खदिरु वमनाविधथवीथर्थत्वाविरोधःदत् – यावज्जीवमग्नहोत्रं जुहोती थाऽमित्रादीनां विहितत्वदाश्रमकर्मस्वभप्यस्त ; विवशवावयेन विर या वितडिद्यार्थत्वमप्यस्तन स्थपितम . " विहितवश्चाश्रमकर्मा।