पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तं वेददानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशवे तहेयस्य तद्विषयविश्रभस्य वोपादानायोगात , असर्वज्ञत्वे सर्वज्ञश्रुतेविरो क्तेः स्वगतहेयानिवारकत्वायोगात्, अशक्तत्वस्य सर्वशक्तिंवश्रुतिविरो गमाईला , श्रुतिबलदेव विरुद्धयोरप्यविरोधाभ्युपगमे मीमांसा नैर’ शत् , 'पृथगामाने प्रेरितारं च मत्वाः ’ इति पृथक्षज्ञानस्य मोक्षहेतुवावेदः मात् क्षरमतीतोऽहम् ’ इत्युक्तवैलक्षण्यज्ञानव एवं, 'असंमूढः स मर्येषु त्वप्रतिपादना, जीवब्रह्मणोर्नियन्तृनियाम्यभावलक्षणभेदस्थ मानान्तराप्रह तस्य निषेधायोगात् , उपासनार्थत्वाश्रयणस्य, ‘अथ योऽन्यां देतामुपा॥ वाक्यप्रतिपनैक्येऽपि संभवत् , ऐयस्य स्वरूपोपदेशवाक्यप्रनिपनवधम् । शपरन्तर्यामिब्रवणप्रतिशद्यस्य नियन्तृनियाम्यभावलक्षणभेदेऽपि सः नषेधश्रुनयस्तु पृथक्सिद्वक्षणब्रह्मास्मिकभेदनिषेधपः इत्येव स्थित तनुपसस्य प्रकृत मनुसरम: } तमेते वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तप। कैन। तमीदृशं परमात्मानं वेदानुवचनेन वेदाध्ययनेन, यज्ञेन, अः अनशनलक्षणन तपसः च ब्रायणाः । ज्ञातुमिच्छन्तीत्यर्थः । ( म् । भावे घञ् । अनाशः अनशनम् । अनाशकं ( कः ? कः । तच्चाशनं कमनशनामकम् ; न तु सवमननश "तिप्रसङ्गात् । यद्वा, न विद्यते । आश फलेषु यस्य तदनशम् । यः । अनाशकम् । तादृशेन तपस। फलाभिसंधिरहितेनेति यावत् । मषति, असिना जिघांसतीत्यादौ अश्वादेः सन्प्रत्ययप्रकृत्यर्थाभूत्रमनदिम 1. एतदादिपञ्चम्यन्तहेतुहूर्थ लादिभेशयोः । नानुयायाद् बहून् शब्दा 'फ्लियादि श्रुत्वा सर्वकर्मविकिने अर्थेन तदवः में ठमेतं वेदानुवचनेनेति । वेदानुक्चनेने अश्वपस्य, योहेन यमेनेनि गाईड नेति अनप्रस्थस्य च प्रदर्शनात् महा बायाः ससंभ्रमसNधार५ थि आश्रममादरेण एव वक्ष्यांत एकमेव प्रव्राजिन (न। वेदानुवचनेन वि' A

+= " A " +