पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्तुं शक्या वियुक्तस्य सत्वावैरखिलैगुणैः ॥ ‘नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमीरितः । 'तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । ' वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः । महात्मनः शङ्कचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य।। ' चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः कपि विशुद्धचेताः । स ते गुणानामयुतैकदेशं वदेन्न वा देवधर प्रसीद । ‘यथा रत्नानि जलदूरसंख्येयानि पुत्रक । तथा गुण। अनन्तस्य असंख्येया महामनः ।।' 'इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात् । 'समस्तकल्याणगुणमङ्गोऽसौ स्वशक्तिलेशतभूतसर्गः । छागृहीताभिमनोरुदेहः संसाधिताशेषजगद्विनोऽसौ । तेजोबलैश्वर्यमहवचेधमुवीर्यशक्त्यादिगुणैकराशिः । परः पशण सकल न यत्र क्लेशादयः सन्ति परावरेशे । प्रमणानामनन्नयमेन परमते । उक्तञ्च अदचयै: 'मद्राणो गुणशरीरविकार भेदकर्मादिगोचरविधिप्रतिषेधवचः। अन्योन्यभन्नविषया न विरोधगन्धर्हन्ति तन्न विधयः प्रतिषेधबाध्य । अनयैव वेश अन्तर्यामित्रावरुणादेषु, 'य आत्मने ति पश्यैर्जीवगोर्नितृनिशम्यभक्षणस्य भेदस्य विहितवन् नि विषयस्लैम युक्तवत, समसहेयरहितस्य वक्षगो हेयाभषजीवेयर , हेयस्खपारमार थेऽपि तस्य निरसनीयतय हेयत्वस्सर्जनीयवत, तर्भ स अएण तत्संभईबस्वैक्यसंभव, सर्वज्ञस्य प्रेक्षणः स्वसं