पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यच्चेदमुच्यते - सगुणनिर्गुणव क्यविरोधे परस्वेन निर्गुणवाक्येना येन गुणव|वयं बध्यत इति – तदेतत् सकलजनविदितसामान्यवि अनभिज्ञानात् । ‘को) हि मीमांसको ब्रूयात् विरोधे शास्रयोर्मिथः । एकं प्रमाणमितरत्वप्रमणे भवेदिति ॥ लोके हि सामान्यं विशेषेण, साशं निरवकाशेन, नित्यं नैमिति तिकं काम्येन, अतिदिष्टमुपदिष्टेन बध्यमानमप खोचितसत्यमनुसम नीयं दृष्टम्; न तु मिथ्याभूतवस्तुविषयकतया । ततश्च सगुणवा । गतवस्तुविषयसमर्पणेन संभावनां कुर्वन् कथं नोपहास्यः । अतोऽलNषच्छेदनयानक्तारादुत्सर्गापवादनयेन निषेधस्य विशिष्यविीं णविषयक्रम कल्यवत , उपाध्यनुक्तपूर्वकमुक्तानां गुणानां निरुपाधिक प्रासत्वात्, “स्वाभाविकी ज्ञानबलक्रिया चे' ति स्वाभाविकवश्रुतेः ' थित ईशनाये' ति ईश्वरत्वस्यहेतुक वञ्चक्षणात् । 'सत्यः सोऽत्य महिमे सत्यकमा"इति च तेषां गुणानां सत्यत्वस्यापि प्रतिपादन तेषां मानाः ओं निषेधार्थमनुबाद इत्यप्यसंभघात, कचिहूणानामुषास्करश्रवणमात्रेणासर ‘उतरम्मिस्तापनीये शैव्यप्रश्नेऽ ५ कठके । माण्डूक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिता । पैरप्युपास्स्वेनाभ्युपगनस्य निर्गुणम्याय्यमत्यवप्रसङ्गाच, 'यः सर्वज्ञः सर्व स्वरूपोपदेशवाक्येषुपासनाविध्यश्रवणेऽपि गुणानां श्रेषणाच'वि इह भवती' ति सगुणलनस्य मोक्षहेतुत भवणेन च गुणानां सत्यवमव Fतव्यम् । गुणनिषेधभूतयस्तु अध्यमशास्त्रे गुणशब्दवाच्यत्वेन प्रसिद्धसत्वादिर ( इत्येवभ्युपगन्तव्यम् । 'कसादुच्यते संबंनि । इतो सिन् गुणः’