पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्ध स वै तत् पूर्वं विद्वांसः प्रजां न कामयन्ते, किं प्रजया करित्र | नोऽयमात्माऽi लोक इति । ते ह स पुत्रैषणायाश्च त्रिौषण। षणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति । या क्षेत्र पुत्रैषण पण या चितैषणा सा लोकैषण उभे कृते एषणे एव भवतः । स एप नेति नेत्यात्म अगृहे न हि गृह्यते, अशीर्यो न हि शी झो न हि सज्ज्यते, असितो न व्यथते न रिष्यति । + हि गङ्गाद्वारं प्रतिपिन्युः काशीबासी पूर्वाभिमुखो याति । एतद्ध के पूर्वं विद्वांसः प्रज्ञां न कामयन्ते । ईसौं इति प्रसिद्धे । तदेतद्वि शत्रह्मविदः पूर्वं प्रज्ञां न कमियन्ते । तत्र हेतुं तदभिसन्धमाह किं प्रजय लोक इति । प्रजासाध्योऽयं लोकोऽपि येषामस्माकं अयमात्मा परम । कसभ्यश्च सुखानुभघम्य परमासमनुभवाम्युधिलवकणिकायमनर्घात् शे परमात्मनि लधे ते वयमेतोकपञ्चदफलसाधनभृनया प्रजया । याम इति प्रज्ञां पूर्वे ब्रमविदो न कामयत इत्यर्थ: । ते ह स्म पुवै' - एषणे एव भवत: । इदश्च कहोआश्रणे व्यान्यभम्। स एष नेति नेत्यान्मा - - न रिष्यति । एतदपि प्रा याह प्रशां न कामयन्त इa । ऐहिकामुष्मिवध चे प्राकृतस्य ५लस्थाभिर्हरन तत्सन7जमना त नयर्थः । स एष नेति नेतीनि ६.क्यं श्रद्धां लक्षणानि (मरभन: प्रपद्होने तद इति प्रदर्शनार्थम् : तस्य नित्यं क्षत्वरहितचन नियमॅक्षत्वमिति मूर्चनार्थ । प्राग् ठतम : विदग्धजन्ते भ्याकृतमय श्रीभाष्ये च श्रमाद्यधिः एष नेति नैभृत्यत्र च इदंश-देने ऽन्तरप्रतपनं अ५४|वर , न इति सर्वमभूतस्य ब्रह्मणः प्रभवलक्षग:वं प्रतिपद्यते । तदेव धनतरमुग्ध । न हैि गृह्यते इति । प्रमणस्तप्रदाश्विभातीधित्व प्रमाणान्तरेण न ! श्रीयविज्ञानस्थत्वान्न विशीर्थत” भ क्षितम् । अत्र नेतिनतीत्येतम्, मूर्तामूर्तः