पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साधुना कर्मणा भूयान् ; न एवासाधुना कनीयान् ; एष सवे भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेद स न – कनीयान् । साध्वसाधुकर्मकृतकर्षापकर्षशभ्य इत्यर्थः । रः -- असंभेदाय । सर्वेश्वरः सर्वनियन्ता । भूतानां = प्राणिनामधि५ । भूतानां पालः रक्षकः । एषां सर्वेषां लोकानाम् असंभेदाय असांक णः धाकः सेतुरप्ययमेव । अनेनेश्वरेण सेतुना अविधार्यमाणादिमे लो दि। भवेयुरिति भावः । । अत्र ब्राझमप्रकरणोपक्रमे, आमै वेदमग्र आसीत् पुरुषविधः' इति देने |स्य नरायणस्यैव प्रस्तुतत्वादिह तयैव सर्वेश्वरत्वादिकथनमिति न देवत । वकाश इति द्रष्टव्यम् । इदञ्च वक्यं गुणोपसंहारपादे चिन्तितम् – य एषोऽन्तर्हदय आक र शेते सर्वस्य वैशी सर्वस्येशानः ' इति आकाशशयनचधशित्वादिगुणविहि आस्यः छान्दोग्यदहरविव/प्रतिपादितमहरुषाप्मवादिगुणाटकविशिष्टाकाशाद्ि कपभेवद्विभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते – “ मादीतरत्र ( नादिभ्यः ” । तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टं ब्रौनैवोपस् यतनत्वसेतुचविधरणलादिभिर्वर्धक्यम्यभिज्ञानात् । वाजसनेयकभूतवशि छान्दोभ्यश्रुतसत्यसंकल्पवक्तितिरूपतया रूपभेदाभवत् । ‘परं ज्योति स्वेन रूपेणाभिनिष्पद्यते’ इति, ‘ अभयं वै बन्न भक्ती त चोभथ प्तिरुपफलसंयोगविशेषाच्च । इयांस्तु विशेषः - छान्दोग्ये दहराकाशे । स्यर्थः । ननु सर्वस्येशानः सर्वस्याधिपतिरितीदमे किमिति पुनरुकम् अर ५ण भूताधिपतितोन चेष - पूर्वमनुप्राप्तम् ; धातनवार्य ः। पूर्व हि, सर्पस्य वंशी सर्वस्येशन. सर्वस्याधिपतः स एष महानज ययम् । वाक्यभेदे प्रमnभावात् । तथा च बशिवेशनबधितत्वनिबन्धनतम शनि कथाक्षर्थः । अत एवमतमुक्तं भवतीयदिना। पदत्रयस्यामवोप मि भाषितम । एमबितानामीशानमिवधारयनमैदम्पर्येष बिधानेन त A ---- -- । म8CE. स ये * ltg: * < |