पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः ; केचितु - ‘भाष्यानुरोधात् अन्सहृदये यो भूताकाशः, तत्र विज्ञ त्माि शेत इत्यर्थः। अस्मिन् प्रकरणे, ‘प्राज्ञेनाभना संपरिषतः , प्र ऽश्वारूढः ' इति सुषुप्युकाभ्योर्जीवधरममभेदप्रतपदनेन विज्ञानमय घुस जीक्य, महतश्च परमात्मनः अभेदासंभवात् विज्ञानमयशब्देन तच्छ मैवाभिधीयते । ‘महद्तमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यस्सु वानुविनश्यती' ति मैत्रेयीत्रालयोक्तरीत्या विज्ञानमयशब्दस्य, "अवस्थ खः " इति सूत्रोक्तन्यायेनत्रान्तर्यामिपरम् - ३याहुः । केचित्तु - योऽयं विज्ञानमय इत्यत्र, 'कतम आम येऽये विज्ञ । पूर्वनिर्दिष्टजीवस्य प्रत्यभिज्ञालेशेन प्रहणं न संभवति ; तस्य, महनने ३ आयसंभवात् । अपितु विज्ञानमय इति साक्षादेव परममन निर्देशः - ३: तमेव मुमुक्षवास्यं विशिनष्टि सर्वस्य वशी सर्वस्येशानः सर्वस्याधिः १ ब्रह्मस्दादेः वशी। सङ्ग शम्य वशे वर्तते । उक्तं च, ' एत स्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृते' तिष्ठतः 'इय'द । अतश्च प्रश वक्क्षणममन्वमुक्तं भवति । सर्वस्येशान इत्यनेन नियन्तृवलक्षणमात् याधिपतिरिति शेषिकदलक्षणमामवमुमिनि द्रष्टव्यम्। इदञ्च छन्दोः |यप्रतिपन्नमयकमन्दीनामप्युपलक्षणम् । उक्तं च भाष्ये " वशित्व नेयकं श्रुत: छान्दोग्यश्रुनस्य गुण9न्यतमभून मन्यसंकल्पवस्य । सत्यसंकल्पवसहचारिणां मन्यकामादीनामपहृत्रषष्पत्र ("नॉल मद्र ती"ति । तेनंतं नाभिनन्दन्ति पश्चर्विश्वध्यच्युतम् दल यथा स तेथीभूतः षशमनुपश्यति । अन्यपश्व राजन् स परस्तथाऽयः पञ्चविंशकः । तकदनुपश्यन्ति क एवेति साधवः ।' इति । । भाष्यथनिशनशासा योयमित्यवे. शेक्स्थतस्याभावात् , ' स । अयमात्मा सर्वम् यत् आत्मेयन्सस्य तथैच कीत्यनेनान्वयः; न तु शेत यनेनेति विमुञ्च -- ---- SR - BAL.