पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स य एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु य एषोऽ आकाशस्तस्मिञ्छेते. स त्र एष - शेते । स एषः प्रश्नेर्दिष्टः अज आत्मा । महान ध्रुव ' इति योऽर्थं निर्दिष्ट आरम , अयम् , ‘कलम म ४ । विज्ञानमयः प्रणेषु हृञ्चन्तयत' रिनि पूर्वनिर्दिष्टे यः तस्मिन् जीवाः । । तदन्तर्यामितया वर्तत इत्यर्थः। अत एवो|सस्त्र, आत्मन्येव से 'नि यति । अत्र दृश्चन्तयिभ्य व्याख्यानं य एषोऽन्तर्हदय ३ तेरित्यस्य व्याख्यानम् आकाश इति ; ज्योतिराकाशशब्दयोः प्रकार कस्वेनैकर्थकत्वात् । अतोऽत्रकाशशब्दो जीवषर एव । ननु " क|मादीतरत्र तत्र । चयननादिभ्यः " इयधिकरणे, " बजसके । |काशे शयानम्य वशिलादिश्रवणात् तस्य शयनस्य परमभवे सति तदा॥ येन आकाशशादस्य, 'तम्यन्ते सुषिरं सूक्ष्म मिति हृदयान्तर्गतस्य सुषिरश स्याः शम्याभिधाथत्वमवगम्यते ’ इति भाष्ये श्रुतप्रकाशिकायाश्चात्र य भूत।काशपरस्वं समर्थितमितिमिव) प्रतीयते । असः तद्विरुद्धमिद मैवम् । 'दहरोऽस्मिन्नन्तर आकशः " इति छान्दोग्यगतकशशब्द आकाशशब्दम्य परमत्मपरत्वं नम्तीत्यवैद भाष्यादिनवर्यात् । 1. अगं परमात्मा , • विज्ञानमयः प्रणषु - - क. स श एष महानज इति । एतद् ऋणान्तम घायद्यवत् बक्यमिदं हि औधस्य महदभेदबोधकं प्रतीयत इति जीवो , किंतु महानिरथाशप अत्र यत, न च युक सूत्र , faणुरतच्छरि त्रिचेनेतराधिकरात्” इति । बाद परमात्मन: {आहाशशयनब। सर्व वशित्वाद्यर्थ विधायकम' योऽयं दिनमथ इत्यादी दो न विधायकः । तत्र यथविज्ञानमयामेदोऽत्र सर्वथा न प्रतीयते, तथा स्वयं । कृता । योजनान्तरेपि प्रमणान्तर जीवषयोपैदस्य संप्रतिपत्स्वात् योऽयं विज्ञान बलिमुमुक्षर्बभ्राणपत्रित विनिमयओवरूपो यः स मह नमेति विज्ञानमयाः युतं विज्ञानसंयुक्थमेव प्राप्तमन्यते । में केवलं श्रुत्यन्तरम् , ‘तस्यास्य जनक : थोर्गुरुणभूतं महाभारतं अनध्याह्नवल्क्यसंवादमनुस्याप्येवम । यथा - -- ~== -= = = = -= = ---- = -- --