पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रोभागवते प्रोक्ताम् , श्रीविष्णुपुराणे (४-१) वर्णिताल, ‘खटनो नाम कश्चिद् राजर्षिः अच्युतमकमेव जगदशेषं प्रागधिगतवानपि देवासुरसंग्रामे देवे: साहयकयाभ्यर्थितः तेषां प्रियं विधाय तान् , दित्सिसंवरन् आत्मनः शिष्टमायुः प्रमाणमनुयुज्य, 'मुहूर्तमात्रमवशिष्टमस्तीति तनः समाकर्थ तक्षण एवास्वलित गतिन विमानेन मथुलोकमगम्य, 'भगवन्तं प्राप्स्यामी' त्यध्यवसाय भगवति वायु देवे मानं युयोज, तत्रैव च लयमवाप' इति ॐथामनुसंदधसां स्वरसावगभ्यमे सत् , यदनेकजन्मसंसिद्धानवतावतेिन भक्तियोगेनेव अन्येनापि केनचित् कलनुगुणेन योगेन अकालकल्यं स्थानं सुम्नपमिति । अत एव खट्वङ्गः प्रशंसितः ‘सzनेन समो नान्यः कश्चिदुर्यो भविष्यति । येन स्त्रर्गादिहागम्य मुहूर्त प्राप्य जीविभम् । त्रयोऽतिसंहिता । लोक बुद्धस्य सयेन चैव हि " इति । नूनं मायाप्रधान गझयुरसंहारसमर्थेन धानुष्कधुन्धरेण खट्रान अहच्क्ष्यमपि मायामयप्रधानकक्ष प्रच्छन्नं प्रणवाद्रिधनुस्संहितेन प्रत्यङ्मयेन बाणेन क्षणमात्रेण विध्यता परब्रह्म परिपूर्णानुभवर्षरिवाहभूतं परिचरणसम्राज्यमात्मसादकारि । तदीदृश एवेह छान्दोग्यपुरुषविद्यावसानेपि तैत्तिरीयपुरुङ्गविद्याप्रकम इव कश्चिदुपायोऽभिसंहित इति स्थिते, सोऽयं न्यास इति न्यासविधायिनानाप्रम|णानुसारेण निर्मीयते । अन्ते चास्या उपनिषदः श्रथते, ‘३यामच्छबलं प्रपद्य शबलाश्रमं प्रपद्ये ' इति घन श्यामे भगवति प्रपछि:, , 'धूल्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभव मी' ति, ‘प्रजापतेः सभां वेश्म प्रपथे,’ ‘लिन्दु माभिगामिति च । शृहदारण्यकेऽपि ब्रह्मधानविधानामवसने ईशोपनिषन्मत्रः, ‘भूयिष्ठां ते नमउक्तिं विधेमेति प्रपतिपरः ऽयत एव। तदेवम्, श्वेताश्वतरोपनिषदोऽन्ते यथा, ये त्राणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तनै | इति मोक्षकमस्य भगवति प्रपत्तिरुपायोऽदशिं, तथा बीबीशाद्युपनिषत्स्वपि आस्विति परामर्श नूनमिद मषि निवेदनीयं भवति, यत् तत्रभवता श्रीमत्रिगमन्तमहदेशिकेन उपनिषत्स्यघ भगीतासूपनिषु वरसानुसंधापितस्य शरणगतिश्लोकस्य व्याख्यानारम्भे विहिते मछलोके (i)