पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ 'य उपनिषदामन्ते यक्षादनन्तदयाम्बुधेः वृटिशजनताशोकः श्लोकः स्वर्यं समजायत। इति भगवत उपनिषद्विदीप्तम्योषनिषदमन्ते विराजमानताधऐन्स् , तत् तस्य गतोपनिषदामन्ते मुख्योपनिषदामन्ते चोक्तरीत्या भक्तिस्थानपत्या भरस्वीकर परायणतया स्थितुिं सुदूरं परिशील्यैवेति । कस्मादयमर्थः एषु वाक्येषु प्रधानभूत प्रपतीदश्षरताप्रस्थापनपूर्व प्रच्यैराचार्येनें प्रत्यपादीति चेत् – यस्माद् भगवता भाष्यकृता पुरुषविश्वविकरणे तैत्तिरीयबाषयप्रस्ताव इव भगवदतचरमश्लोकेऽपि गधग्रन्थाभिसंहितोऽप्यर्थः पटं नाभाष्यतेति सञ्चिन्त्य संतोgख्यम् । पुरुषार्थः प्रदर्शिते तत्वहिते । पुरुषार्थोऽवशिष्यते । स इह निःश्रेयसामा। स च तमसः परस्ताववक्षिते पुनरावृतिरहितं बन्धनिर्मूलपुरुभपरिषषरक्षयानुगुणस्येममाजि पदे पदे हिरण्मये परमकारणस्य पश्य पुंसः परिचरणेनानुसंचरणेन च भक् मानन्द ३ति संग्रहः । प्रय उपनिषत्सु परमं पदमिदं यथायथं प्रतिपादितमे वास्ति । किं बहुना? ईशोपनिषदन्तभृतो मत्र एकतावत् क्रियासमभिहारेण अर्धानुसंधानपभमानीयताम् । अधिकरणसिद्धान्तनयेनाशेष अप्यर्था अधिगता / भविष्यन्ति । अधिकरणसिद्धान्तो नाम उच्यमानः कश्चिदर्थः वाग्यथानुषत्या यन् अनेकान् अनवगमयति, यान् स्वस्वर्थान् आश्रित्यायमेकोऽर्थोऽवतिष्ठते, तेष मपि सिद्धिः । पश्यते है, ‘अरे अप्रनेतः! परमात्मन् ! मां नय’ इत्यनेन उपरि तनं स्थान विशेषं प्रति नयनं यदि न भवेत्, न भवेदेव मोक्ष इति सिद्धयति । सुपथेत्यनेन, यद्यपि ज्ञानं तत् मर्गान्तरेणापि गम्येत, तथापि स्थिरावस्थाभकामेन पुंसा शोभनेन पथा गन्तवयमिति गम्यते । राये इतीदम्, अनपायिधनं भोगोप रणं बहुलं तत्रास्तीति बोधयति । ‘विश्वानि देव वयुनानि विद्वा' निति च यथा तैस्तैरनुध्यमाना उपायाः ज्ञानरूपाः, तथा अयगपि मयाऽनुष्ठितो भक्तियोगः प्रमतियोगो वा किञ्चित् विहितं वेदनमेवेति न मे उपेक्षणं भवतो युक्तमिति भगवन्तं अति निवेदनं सूचयते।'युयोध्यस्मत् जुहुराणमेनः' इति च, 'सर्वोषविधूननपूर्वकं आप्यं तत् ज्ञानम् । अतः तत्र संभवन् भोगः सर्वोऽपि न कर्माधीनः' इति