पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयमीशस्तत्र तत्र निगूढ़ः। यथा ईशोपनिषदि अन्ते, ‘ओं क्रतो स्मर कृतं रसर इति, ‘भूयिष्ठां ते नमउक्तिं विधेम' इति च । उपनिषदि, ‘ अच्छेद् बाहू मनर्स प्रज्ञः -- नयच्छेच्छान्त आमनी ? ति वैष्णवं पदमधिगन्तुं, तद्वशीकणमुषायः प्रदद्यते । तत्र प वशीकरणं तच्छरणागतिरेवे 'ति च विदितवेदितव्यैवे दितम् मुण्डकोपनिषदन्ते च, ' संप्राप्यैनमृषयो ज्ञानतृप्तः कृतास्मान थीतरागाः प्रशान्ताः ते सर्वगं सर्घतः प्राप्य धोरा युक्तस्मानः सर्वमेवऽऽविशन्ती' ति संपूर्णज्ञानात संयमिनः समाधिलभ्यमपुरुषार्थान् प्रोच्य समनन्तरमेव, ‘वेदान्तविज्ञानसुनिश्चि तार्थाः संन्यासयोगात् यतयः शुद्धसत्वाः । ते ब्रह्मलोके तु परान्तकाले पशमृतात परिमुच्यन्ति सर्वे ' इति महा विश्वासशालिनां परमामृतात् परमपुरुषादेव भक्तिथा नापनात् मुक्तिं प्रेसतां प्रतिपादितः संन्यासः प्रपतियोग एवेति युक्तं प्रतिपक्षाए। ' न्यासस्याग इत्युक्तः शरणागतिरित्यपी ’ति संन्यासशध्दो भरन्यासे हेि प्रसिद्ध एव तैतिरीयोपनिषदन्ते, भ्यासः प्रोक्तेऽतिरिक्तं तपः'इति च सुप्रसिद्धम् । तह हि सत्यतपोदमशमद्यविशेषं मानसमपि भक्तियोगं परिगणय्य, ‘न्यास इति प्रश्न जप्ता हि परः’ इति न्यासस्य सर्वत उस्कर्म संकीर्यआवृतिरहितस्य, अचिरेणान कृतिहेतोः पुरुषापेक्षामनुरुध्य यथाहं प्रारब्धपरिक्षपणक्षमस्य अकिञ्चनधनस्यास्य भक्तिः योगादतिरेकम् ,तस्सन्यासमेषां तपसामतिरिक्तमाहुः’ इति बहुसंवादसूचनपूर्वमुष्षट्स विधाय च तम्, पुनरपि प्रशंसने प्रकृतिधीयत, ‘एतद्वै महोपनिषदं देवानां गुह्यम् इत्यादिनेति न्यासभमणनिगमरणपणनावसरे कनिष्ठिकामधितिष्ठति नतैतिरीयमिति निश्चप्रचमेत् । ऐतरेयोपनिषद्यपि अस्यास्यते भागे मुमूर्षानिमित“िनो मोक्षहेतु मन्त्रजपो विहितोऽस्ति । तथा छान्दोग्यमपि मध्य एव पुरुषविधाप्रकरणे षोड शाधिकवर्षरतजीवनं विद्य फलमुपवर्ष, ‘अपिपास एव स बभूव । सोऽन्तवेलाया मेतत् त्रयं प्रतिपद्यम् ’ इति मन्त्रत्रयमुपदिश्य, उद् वयं तमससरि -- आम ज्योतिहतमम् ’ इयनायासेन अव्याक्षेपेण मोशनसंप्राहिं संदर्शय। नूनं न्यासगे विद्यामभिसंधत इति निरूपणनिपुणानां निविंशयनिर्धार्यमिदम् । परीकिमहाराज सप्तरत एष श्रेयो लिप्सुः श्रीशुकमहरिमानुग्रहपालीभूय अभ्यं ।