पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विौ असाधारण इति आबालमधिगतोऽर्थः । उपरि शाकपत्रलगे, ‘तं वैौपनिषी पुरुषं पृच्छामी' ति शाकस्यं पर्यनुयुञ्जानो याज्ञवलयः अपनिषदां प्रतिपाद्यो मुस्योऽर्थः पुरुष एवयथा पुरुषसूक्तयेति प्रस्थापयति । पुरुषश्च वासुदेव इति प्रगावेदितम् । उपरि पूर्णत्रालणे च अध्यक्षदित्यमण्डलस्थः पुत्रः प्रत्यपादि । तदेवं कतैतिरीयकत्रोक्त विष्णुनारायणादिपदाभिधेय परमपुरुषविषयकतया पूर्वोत्तरोपनिषद्भतानां साधारणशब्दानामाङ्ग येन संगमनात् अन्याइंशदेवतैकप्रसिद्धस्य पदस्य परविद्याप्रकरणे कचिदपि दशापि आसूपनिषत्सु प्रयोगानुपलम्भान्न उपनिषद इमा विष्णुष इति एतदनुरोधेन ईतर उपनिषदो निर्वाण इति, विशिष्य निरूपणे चोपनिषदतराण्यपि विष्णुशरग्यस्य प्रायोऽनुकूलानीति च विभाव्य तदिह संग्रज्ञ स प्रतं सहृदयहृदयसंप्रीणनाथ शंसनीयम् , अनग्रहेण शंसितवानसि । तत्र आस्तिकोऽनसूयुः प्रमाणम् । अस्य परस्य ब्रह्मणो विष्णोरनपायिनी श्रीश्च तत्र तद्देहोपनिषलु गूढमुप दिक्ष्यते । आदित्यमण्डलेऽऽहृदये च हिरण्मयं पुरुषं प्रतिपादयन्ति बहूभ्येत दुपनिषदन्नर्गतानि वाक्यानि भगतः नित्यश्रीसंपर्क निपुणं दर्शयन्तीति संप्रदायविदः। तैतिरीये अन्तर्यामिणो नारायणस्य निरूपणे प्रवृत्तेऽनुवाकः 'तस्य मध्ये वह्नि शिखा अणीयोर्धा व्यवस्थितः २ मीलोयदमध्यस्था विद्युल्लेखेव भास्वरा । नीवाशूक न तवी पीतभा स्यात् तनुपमा’ इति श्रुतिहृद्यमपि निमल्य नेत्रे निgणं भाव नीयम् । बृहदारण्यके च याज्ञवल्वयो जनकं प्रति, ‘इन्धो माम, यमिन्द्र इत्य चक्षते परोक्षेण ’ इति भगवन्तमिव, ‘ वामेऽक्षिणि तस्य ५ विराट्’ इति तपली मधुपदिश्य तयोरेष संस्तावःअत्रम्, आवरणम् , पूतिः सञ्चरणीत्येवमतहृदये द्वयोरनयोर्दयोः सानन्दनिवासं संभ्भगवगमयतीत्यलमषितेन । श्रियः प्रभवः श्रीसूक्तादिपरश्शतप्रमाणान्तर - तद्भाष्यादिपरिज्ञेयस्तु नेह प्रस्तूयते । हितम् अस्य च श्रियपतेहरहरभ्याससाधेयातिशयं दर्शनसमनाकारं प्रीतिरूपापनं स्थानमुपासनापययं प्रागुक्तमिव प्रपदनमपि परमपुरुषार्थषय इति प्रचामादेशः ।