पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ ऐतरेयोपनिषदि तु आस्मादिपदानि साधारणान्येव सन्ति व्याख्यातभागे । अध्यास्यभागे तु तत्रैक, ‘ अ इति ब्रस' इति परस्थ जरुणः अकारशब्दवाच्य लभावेदि । ‘अ इति भगवतो नारायणस्य यमाभिधान 'निति तु अवेदान्तिनोऽपि बिदन्तीति किमत्र निरूपणीयमस्ति । छन्दोये (हृदश्यके च) अस्मत्रह्मपुरसशब्दा एवं भूयन्ते। अहतपाप्मा पुसोऽयं पुण्डरीकाक्षवादिना प्रसिद्ध इति , ‘य एषोऽतदित्ये हिरण्मयः पुरुको हयते हिरण्यश्मश्रुः हिरण्यकेश आ प्रणख सर्व एव भुवर्णः । तस्य यथा कथासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः' इत्यत्र व्यक्त । मधुविद्ययाम् , तत्रैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे' इति अलोपनिषदुपदेष्ट्य मध्ये त्रमा परिगणित इति । न परं ब्रनेत स्रससिद्धम् । गायत्रीवियां श्रियःपतिपरपुरुषसूक्तगतः, ‘सवानस्य महिमे' ति मन्त्र उपातः । पुस्खश्रियाम्, ‘कृष्णाय देवकीपुत्रायोक्ता’ इत्यत्र आराध्यतया प्राकृणो विवक्षित इति नाभिप्रयन्ति; एवं संदगविंचयम्, ‘हिण्णदंष्ट्रो बभसोऽनरः इति हिरण्यकशिपु हद्भयभेदकवतभयङ्करदंष्ट्रभामुरः श्रीनृसिंह इति च । वैश्वानरनिथायां पृथिव्यादि पदादिवर्णनेन विश्वरूपो वैश्वानरो वेदितः, यः विष्णुरिति महाभमतादौ सद्यते । तदेवं विष्णुपारम्पर्येव छन्दोयदवधि यथायथमुलेवः सष्टं वा कथमपि वा; नान्यस्य । पुरुषशब्दनिर्वचनं तु बृहदारण्यते, स यत् पूर्वोऽसात् सर्वस्मात् । सर्वान् पाप्मन ओषत तस्मात् पुरुषः ’ इति सर्वपूर्वस्थितव सर्वपापप्रदाहकवाभ्यां परमाभिन्यकारि । एवफ़ातीयानि बहूनि निर्वचनानि पुराणादिवर्णितानि ज्योति रधिकरणटीकादिषु द्रष्टव्यानि । एतस्य पुरुषस्य सूर्यमण्डलमध्ये संभुवसतो रूपमपि, ‘ तस्स हैनस पुरुषस्य रूपं यथा महारजने वासःयथा पाण्डुविकम्, यथेदः गोपः, यथाऽस्यर्चिः, यथा पुण्डरीकम्, यथा सकृद्विचुमियनेकपक प्रकाशि । सर्वपाश्रयसहस्रकिरणमण्डनस्य सर्वमपि रूपं संभाव्यते । सर्वथाऽपि सरूप एव स परः । मधुबालणे च, ‘युता धस्य हरयः स दश ’ इति, ‘कृष्णरूपाण्य नन्तानि' इति अन्तर्यामिणो हरेनतानि हयाणि दर्पर्यन्ते । तत्र हब्दोि