पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ अथ तैतिरीयद अन्नष्यन्यस्य अJतनिर्धारणानुपयुक्त्वा मोक्षार्थविच प्रकरणपठितपदमात्रं परिशीलनीयम् । तत्र, “ तसिन्नयं पुरुआो मनोमयः अमृतो हिरण्मयः’ इति पुरुषदं प्रथमं भूयते । 'सयं ज्ञानमनन्तं प्रश्न यो वेद' इत्यत्र अनन्तपदं योगशक्तश्च त्रिविधपरिच्छेदरूपान्तराहितीमवगमयदेखी रूढ्वा विशुमपि सफोरयतीति च वदन्ति । तत्रैवान्तरप्रश्ने, 'अग्भस्थमारे ', ‘यमन्तःसमुद्र त्रयोऽवयती' ति समुदशायी श्रियःपतिः प्रक्रयते । सहस्रशीर्षानुवाके च, 'नारयणं महाज्ञेयम् ', 'नरयण परं ब्रह्म तत्वे नारायणः परः, ’नारायण परो ज्योतिराम नारायणः परः , ‘व्याप्य नारायणः स्थितः , अनन्तमव्ययं कीर्यं समृदंतं विश्वशम्भुवस् ' इत्येवं दहरविद्यासंदर्भा सर्वविद्यावेद्यो नारायण एवमन्तः समुद्भशायी ; अतःप्रवेशबलत् खलु यस्य वैश्वानरहिशिखां नीतोयद अध्यथा विद्युद्वत्र विभाति ; य एवमतधीमी भक ब्रह्मशिवेन्द्रदिशब्दैः ब्रज्ञ विधादिषु विवक्ष्यते इति नीलमेघश्यामो नारायणः श्रियःपतिर्मुक्तकण्ठं बुध्यत इति कथं प्रमणशरणानामपेनाभिनिवेशनमन्यदेवतपारभ्यशङ्ककलकलेपावकाशले शोऽपि । एवञ्च. 'तस्य प्रकृतिलीनस्य यः परः स महेश्वरः' इति महेश्वरशब्द, तमीश्वराणां परमं महेश्वरम् ’ इतीश्वरेषु महान् ईश्वरोऽयं पवमन्यत् इति स्युपादितार्थपरस्सन् नारयणे स्थास्यति | । उपरि, 'ऋते सयं परं ब्रश्न पुरुषं कृष्णपिङ्गलम् । ऊर्धरेतं विरूपाक्षी विश्वरूपाय वै नमः'इति विरूपाक्षपदमष्फ एव शीतोष्ण चन्द्रसूर्यनेत्रसय विष्णवेत्र समन्वितमभाति । विरूपाक्षातर्यामिग्रहणं वा क्रियताम् । साक्षाद् विरुपाक्षमेव सर्वज्ञ शम्भुमनुसंधाथ प्रणम्य तदनुभभावितपभार्थज्ञानो वा जप्तविधायामत्रततु मुमुक्षुः । न पुनरेतन्मन्त्रं रुद्रश्रवणमात्रेण मुक्तये मुख्यतया मुमुक्षुषास्यवं तत्र सेल्यति । यथा । अधस्तात् , ‘तपुरुषाय विद्महे महादेवाय धीमहि ' इति मन्त्रो नापेक्षितविधिसाधक, तत, ‘नारायणाय विद्महे वसुदेवाय धीमही ’त्यपि । श्रवणात्, दुर्गिदतिगरुडनिर्विशेषं पाठाच - तथैवयमपि मनः। अथ पुनरादित्यमण्डलान्तर्वर्तित्रयीतनुहिरण्मयपुरुभोपासनं तसायुज्यसऍिना फलमदं विधीयते । आदित्यमण्डलातवैिराजमानञ्च विष्णुरिति प्रागेव आकशि ।