पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दं वाक्यमिति पूर्वपक्षे प्रतेि उच्यते - "न संख्योपसंग्रहादपि । तिरेक। " । पञ्चविंशतिसंख्यप्रतीतिवशादपि न सांख्याभिमततत्व ननभाव = नानास्था में भिन्नत्वादिति यावत् । सांख्यभिमता । अर्विंशतितत्त्वेभ्यः , ’अम्मन पञ्च पञ्चजनाः' इति ब्रह्मधारकतया ब्रत्र । प्रतिपाद्यमानानां तस्यानां भिन्नादिभ्यर्थः । अनिरेकाच्च । ‘यस्मिन् न आकशश्च पनिgनः नि वाक्ये यस्मिन्नित्याधारतया निर्दिष्टस्यारम शश्च प्रतिष्ठन' इत्याकाशम्य च प्रतिपादनेन सप्तविंशतितत्वप्रतीतेश्च भHत्यभिज्ञान । ‘न संस्योपसंग्रह दपी 'त्यपिशब्दार् , वस्तुनः संरे होऽपि नास्ति ; १ञ्चभिरध्वमर्हपञ्चकसंभवात् । न हि तन्त्रप्ररि ! पवमु नवमंस्थानिवेशनिमिर्न जयादिकमस्ति । न च ५झ कमें पञ्च ज्ञानेन्द्रयाणि, ५२ महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि नरसंस्थानिवेशनिमि तमभ्येते वधम् - आकाशम्य पृथङ्नर्देशन ब्धमह। भू-समूहसिद्धेः । अतः पश्चजन इत्ययं समासो न समाहारविष तु, 'दिवसस्ये संज्ञया 'निनि मज्ञाविधयः ।’ अन्यथा पञ्च पञ्चपूल्य |श्र ५ल भयति स्थान। 11, ‘सप्त सप्तपंथ5भलाः ' ' इतिवत भा’ न नर्देश उपपद्यते । के पुनस्ते पक्ष जना । इन्यत/, “ प्रणादयो वाक्यदोषान् " । ५ मिति त्रयशश्रे । प्राण चक्षुःश्रोत्रत्रमनोरूपाः पश्वाथं अक्सीयन्ते नन्वत्र काञ्चनाभन्न५ठभात् कर्थ qश्वपञ्चजनप्रतीतिरित्याह " के [ममत्यत्र । एकेप = कvन पठ असत अन्न, ' ते दवा ज्य क' ति प्रकथनgधन5योनिशब्ददेव पञ्चजनशब्दितानेि इन्द्रियार्थं ते । उयोतिश्शब्दस्याप्यर्थनिर्णायकसापेक्षन् , पञ्चजनशब्दस्यप्यर्थ पेक्षयत् परस्पराकांक्षावशेन दक्संख्ययुक्तानि प्रकाशकमया ज्योतिश द्रयाण्येव ५झजन इति स्थितम् । प्रकृतमनुसशमः ॥ १८ ॥ 1. निक्षिप्तभयादिकं, क थे. अन्यथा पञ्च पञ्च जन इति स्यात् . का . 3. । . ग. --- . ~ - -. ---