पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनसैवानु द्रष्टव्यं नेह नानास्ति किञ्चन । मृत्यः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥ तज्ज्ञाने साधनमाह -- मनसैवानु द्रष्टव्यम् । अनु पश्चात । १ नतरमियर्थः । मनसैव द्रष्टव्यम् । दर्शनसमानाकारस्मृतिसतनिरू५ ट्रेन मनसा संपद्यमित्यर्थः । नन्वेकस्यात्मनः पञ्चजन - भूताकाशाद्या भक्तीति मन्यमानं प्रत्याह नेह नानास्ति किञ्चन । इह द्रष्टव्ये ब्रज 'शब्दो भावधानः । नानात्वमित्यर्थः । यस्मिन् पञ्च पञ्चजन ' इति ठे आमनि किञ्चन नानात्वं नस्ति; मेदलेशोऽपि नास्तीत्यर्थः । भुटे नोति य इह नानेन पश्यति । इवशब्दः अर्थः । इह निविल । ते आभनि अल्पमपि भानावं यः पश्यति, स मृत्योर्मेन्युमाप्नोति संर मनोति । अत्यन्तं संसारमाप्नोतीत्यर्थः । एवं तावत् ब्रह्मण संचैत्रपूत्र-सीधः श्व-संधेन यसूत्र-१बॅकलमं न्धत न - कस्य कतिपयांशमत्रमंबवरे ननाङ्गश्रय दोषसः मनसेन । त बादिदं चक्षुषमिति मत्रव्युदस्थं किञ्चने ति पदम अरू५ $2aटरूपेषु ५ दपि थर्व गुण एकस्मिन् ब्रह्मणि सर्वेभबन्धाभव प्रेक्ष्य इति प्रश्न वे इवशब्दोऽप्येनदशयः – अयं मधः कळवलपमर्षि । तत्र, '^नसैवेदमाप्त । तत्र कलत्रयों १६मन्त्र , हामुत्र च स्थितं महाक मेज (इइ जन्मनि जः लोके स्वर्गादिलोके व अंग्रेम) इति द्विषो य सर्वं प्रभरेण जपण एंक ११ , अ नेन मन्त्रेण प्रयदि । मन्त्रोऽयमनस्तरमन्त्र परमार्थप्रकाशिका मध्यम तः । एवम थर्गः संभवनि - इ गन किन किमपि अनु नाना । (यत। पृथभूतमित्यर्थः । ननेति धिनायेंऽयमिलि, प्रथमननागमिमृतं©सतर धोऽपि हेयम एधेवानुत्रष्टव्यम • जगन् मधे महायैरुपेणेव स श्रुय्यमिति । एवं सर्वावृधभूतभारत्षषयश्चन् Qगतान् विशेषा ह एतदः वेनेति । संगृहीतश्यैतन्मन्त्रार्थोऽस्मामिः श्रीवेटेशब स्याणचरिते इहति यद् उ वा न किञ्चन प्रयतो यश्च धूध न कर्यतः। तथन्तजन्मस्थितिहेतुरध्ययं मयीश्ररेऽन्यत्र र सन् पर भन् ॥ (३, २१)


--.-: ---. - ,- , , १२>