पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.,४, बृहदारण्यकोपनि ३४९ तेन धीरा अपियन्ति प्रश्नचिः स्वर्गे स्नेकमित ऊर्भ विश्रुताः ॥८॥ तस्मिञ्छुक्लपूल नीलमाहुः पिङ्गलें हरितं लोहितश्च । एष पन्थानुक्षणा हानुवित्तस्तेनैति ब्रह्मवित्र पृथकृत् तैजसश्च ॥९॥ , ऊँव, मा। नडांद्रा स्वदेशीयथः - मयैवानुवितः योगदशयां मयेदनुभूतश्च यऽथ पन्थाः अत्रंशदिमः, तेन मार्गेण धीराः शालिने बनविदः इतः असम देह विमुक्तासनः ऊर्च सर्वेभ्यो बेलैग्य ऊचे वर्ग लोई भगवम् - अत्र स्वर्गशब्दः प्रकरणाद्भगवल्लोकपरः - अपियन्ति प्राप्नुवीर्यः ८ तस्मिन् शूलभृत - तैजसश्च। तस्मिन् अर्चरादिके मार्गे शु नीलं पिङ्गकं हरितं लोहित-आदित्यमित्यर्थः । ‘असौ वा आदित्यः ऊिळ एष शुकं pष नील एध पीत एष लोहितः' इति श्रुत्यन्तरात् । एतादृशमादित्यं तस्मिन् मार्गे नहुः शश्नविदः। एष पन्थाः एषोऽत्रैिरादिः फ्थाः अत्रण इतृविचः - प्रक्षण। सहं तथा कथा ह प्रसिद्धं यथा तथा संबद्ः । ब्रसपथ इति श्रुतिप्रसिद्ध इति यत् । तेन उतेमालँशदिमागे पुष्यञ्च जलविद एडं पुण्यं कृत्वा क्षेत्रोन सुखतःकरणो ब्रनविच तैजसश्च तेजस्संबन्धी तेजउपासकः--श्वाविविधक्षनिष्ठति अदत् - एति गच्छतीत्यर्थः । तच इथं विदुर्थे चेमेऽरण्ये अत्र ) तप वसते 'इति श्रुत्यन्तरे पञ्चनिविदां मल्लविदश्वात्रिंशदिगतिर्भवत् । यद्यपि दर्णिर्विधाऽपि प्रशमकप्रयगात्रविद्यावत् त्रसचैिव, - अधा१ि विशन्तस्त बभर्विशेष्यकवषावभवत् प्रह्मविद् तैजसमेति मृधशुक्तिरिति द्रष्टद्वयम् ॥ २ ॥ झण हातुवित इयत्रेधार्थधीने तु मध१४ : आविर्भाभमपधवसिषमस्थस्शक यथः ॥ld । व थेि. पापीति । तैजस इतेिं देवःशब्देनातिधर्णाली ( भावः । यद्वा तेrशनः स्वयम्प्रदासजोषार इति । अयोधने अन्यमतनिरारणांवरे यांसायैः'तेनैति रुचित् पुष्पकृत् तैजसयत्र ब्रह्मविद ए पदोन्नविशेष्यतीमगर ”नाझनियां देश्यानात् प्रमाणम्’ इत्युकम्। तत्र तैवळ खर्च पापिभियानि शयोः अन्योऊ । महर्षद ए एष्यमित्र हैबतपये थिए । यो विशेषण क्षुधयं इति वयं धार्थाश्रयाऽगमत् पुण्वतैजखपढे मंगोभट्टलोगञ्च ष |प्रेक्षते स्याताम् । अत्र भाषे दर्शितमपि क्षत्रमेव । ऽभ्यहमं क्षतैिश्चोपविशेषण |- 'तैश8ः पुषह’ माध्यन्दिनो विशेषगप्पृश्ये स्रवः।