पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० श्रीरङ्गरामानुजमुनिविरनितभाष्ययुला [क.६.१. अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विधाय रताः ॥ १० ॥ अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिगच्छन्त्यविद्वांसऽषुषो जनाः ॥ ११ ॥ जनवित्पुष्पकृदित्युक्तं कर्मानेकज्ञानस्य जगतिहेतुत्वं स्पष्टयति अन्धे तमः –विद्यार्थी रताः। ये अविद्यामुपासते - अन अविद्याशब्दः कर्मवाची। ‘अविश कर्मसंज्ञाऽध्ये 'ति, ‘तुं मृत्युमविधये ' ति न वचनात् - ये केवलं स्वर्गादिफलोद्देशेन कर्मनुतिष्ठन्ति, न तु अज्ञानवर्चसा, ते अन्धं तमः प्रबि शान्ति दुतरं संसारलक्षणमन्धकारं प्रतिपद्यन्त इत्यर्थः । य उ विद्यायां रताः उशब्दोऽवधारणे - नित्यनैमित्तिकं कर्म परित्यज्य विद्यायामेव यतन्ते ये, तेऽपि, ['aः] ' मोहात् तस्य परियागतामसः परिकीर्तितः ’ इत्युक्तरीत्या [' तसाद) तामसस्यागत् [ततो भूय इव तमः-- इवशब्द एवार्थः । प्रविशती. त्यनुषङ्गः - पूर्वस्यादधिकं संसारमेव प्रविशन्तीत्यर्थः । उक्ततामसस्यागप्रयुक्तं मनोमालिन्येन ज्ञाननिष्पत्य फलरेशमष्यल3चा पतिंता। भञ्जतीत्यर्थः । ननेने बचनेन ज्ञानकर्मणोः समुच्चय इति मन्तव्य ; ज्ञानस्यतिरिक्तोपायनिषेधकजघनैः शनस्य मोक्षोपायप्रतिपादकवचनैः, कर्मणां ज्ञानाचप्रतिपादकवचनैध, ' नान्यः पन्था अयनाय विको' , ' बलविदाप्नोति परम', 'नमेतं वेदानुवचनेन आशिया विविदिषन्ति यनेन दानेने 'त्यादिभिर्भयोभिर्विरोधप्रसत् ॥ १० ॥ अन्धतमस्भवेशे ॐि भक्तीबलह अनन्दा नाम -- जनाः । अनन्दः सुखलेशशन्मः अन्यतमसावृतः केचन लोकाः सन्ति। तान् लोकम् ध्रुव गच्छति ते । के! ये अविद्वांसः अज्ञानहीनाः (याः); अबुधः ये प्रत्यगा। विद्यालयाः । पद्यानिविथाशून्या इति यावत् । पूर्वं तयोरेव प्रस्तुतवादिति इमम् । बुध इति बुध्यतेः क्लिन्तय प्रथमबहुवचनातस्य हपम् ॥ ११ ॥ 1, oत इति, तस्मादिति तद् िरथर्ष क. लोकमत्रम् । पूर्वस्याङियस्य तत इ* पर्यवे इ सो भूय इष उम इति श्रीविद्यारणं स्यात्। धमुपाशनार्थीहरितभी } मन्त्रं प्रह्र संङतामाभीपाषाणखुले पछि बेटे अनऽमिति । अगशप अयति नानेन वचनेनेति । वितमिलमणि देशबासी