पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त [अ... सोऽहं भगवते सहस्त्रं ददामीति होधाच जनको वैदेहः ॥ ७ ॥ तदेते श्लोका भवन्ति अणुः पन्था वितः' पुराणों में स्पृष्टोऽनुवितो मयैव । 1. तिः पe. एवं प्राप्तनलविद्यो जनक आह । 'किमिति] सोहं भगवते सहस्त्रं ददामीति - स्पष्टोऽर्थः ॥ ७ ॥ तदेते श्लोका भवन्ति । तत्र तत्र = तस्मिन् विषये, ब्रह्मविद्विषये एते श्लोप भवन्तीत्यर्थः । तानेवाह अणुः पन्था विततः पुरणो मां स्पृष्टोऽनु वित्तो मयैव । अयं दुर्विज्ञानः मानन्तरानधिगम्यः , वितत: वेदान्तेषु विस्तरेण प्रतिपादितः, पुराणः अनदिः, मां स्पृष्टः उपासकं मां माप्तः - शताधिक 1. इदं क. कोशे । बर्मीयते अणुः पन्था इत्यनन्तरलोके इति ततः श्रगिह प्रस्थानपरिवर्णागमनेन वाक्येने । पूर्व खाजपुषसिऽपविमोफी प्रस्तुय पक्षाद् वेदवियोगरुपं विमोक्षमुपपादयितुमारेमे थाङ्गधन्धपः। तस्यावसितधात् जनः पुनः प्रार्थयंतुमारभते । यदि पूर्ववदिहापि याज्ञवल्क्यवचनावसाने इति शब्द आधश्यक इति मन्यते, तर्हि अंत अझ् समश्नुत इतीत ऋत इतिशब्द । तथाऽतु । तद् अर्थस्यादिम् उर्थः सम्यक् खयं इत इति अँधकये सदृशन्तं अभकेनैव कृतमुपपादनमिनि भाव्यम् । तवेते श्लोका इयारभ्य तु पूनर्जीवषरस्यो अश्यति । सहस्त्रं ददामीतीति । चरमदेहवियोगरूपस्य यावन्न विमोक्ष्ये' इति श्रुत्युक्तस्य मोक्षस्य याज्ञवल्क्येनोक्ततया अनु कावाभावात् । ‘अत ऊर्ध विमोक्षायैव भृषं 'त नकर्मिकानां बकेन। एमपि मुकस्य प्रतिप्रशरः, गतिविशेष, अङ्खरूपम्, मुचयुपायभूत बैगाग्यकर्मानुष्ठानधरतनवेदनादि च विशदमुपदेष्टव्यमस्तीति पूर्णपदेशस्य कृतलभागान् बिभेदानां सामनश्च तस्मै संप्रयनिवेदनम् । इदानीमेव ई तथा निबेदने आइल्क्यः ' उपदेश्यं नावशिष्यत इति धिंग अनके सईसमर्पणं कृतम् । स सर्व जागती 'न जातं मन्येत । ततो ओषं स्यादिति जनको ज्ञातयशेषसद्भ्यञ्जनाय सहस्रदानमात्रमाविश्चक्षुरेति । बिचत यत्र वितर पनि पठान्तरे शार्चितोऽर्थः सकारण 'रिति । मानिने वितर इत्येष पहथते । पुराणः अनादिरिति । नगबंधुतरं यस्तु सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्थाः देवयानस्तु स स्मृतः ॥ (वि. पु, २-८-९.) लुबरीला साक्षर्षभाननक्षत्रमीपिमध्यपतस्य देवयानमार्गस्य तत्राऽऽतिषाभिधानित्यत्वं प्रधानदिनमक्षतम् । सं वुः मदीयपक्ष। अनुविो मयैवेयस्य, उतरलोकं