पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.,४.} इवारण्यकोपनिषत् ३४७ तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते काम येऽस्य हृदि श्रिताः । अथ मर्योऽमृतो भत्रत्यन अझ समश्नुते ॥ इति । तद्यथाऽदिनिर्दयनी' वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं श्रीरं शेते । अथायमशरीरोऽमुक्तः प्राणो अज्ञेय तेज एव । 1. अहिलझयनी. भा. तदेष श्लोको भवति । तत् तत्र ब्रह्मविदि बिषये एष श्लोकः पवृत्तो भवतीत्यर्थः । श्लकमेव: पदा सर्वे – समतुत इति । काकमा दुर्विषय गोचरमनोरथाः अस्य जीवस्य हृदि श्रिताः ताः सर्वे यदा शान्ता भवन्ति, अथ तदनतरमेवोपासको मर्यः सन् अमृतो भवति विनष्टानिष्टोंतशयो भवति । अत्र ब्रह्म समश्नुते अनैवोपासनवेलायां त्रयानुभत्रबीयर्थः । पाप संबन्धराहित्येन, नमनुभवेन चेतैव मुक्त इव भवतीति यावत् । तवथाऽहिर्नि डैयनी बल्मीके मृता प्रयता शयीतैवमेवेदं शरीरं शेते । यथा अहेर्निल्व यनी सर्पस्य निमकः सूर्येण बस्मीके प्रत्यस्ता विसृषु सर्पसंसक्ता अत एव मृता निष्काणाऽपि दूरे पश्यतां सर्पवत्रभासमान। शयीत, एवमेव त्रप्रविदः शरीर महबुद्धयगोचसया परियक्तमर्पि, पश्यतां ब्रमविच्छरीरमिव भासमानं शेते इत्यर्थः । अथायमशरीरोऽमृतः प्राणो ब्रहैव तेज एव । अथ दर्शनसभानाकार ब्रह्मविधाधिगमोस्कारुम् अर्थं ब्रह्मविन् अमृतोपि मरणरहितोऽपि मरणात् प्राप्य श्रीः अशरीरकस्य पुत्रस्यर्थः । शरीरस्पर्लिपरिवादादिजनितविषादाद्यभावादिति भावः । प्राणो अवैध। प्राणभूत्वेऽपि तादात्रिकसानुभवसत्वात् आविर्भत त्रायस्प इवेत्यर्थः । तेज एव अज्ञानक्षणन्धकारप्रतिभट एवेत्यर्थः । अशरीरोऽमृत याः खयं वक्ष्यमाणोः अधसब्दस्य उक्रमणानन्तरमयों न घटते । अतन्यमर्थमाह वीनसमानकारेति। अभशब्दस्य अर्कमणानन्तरमित्यर्थ विवक्षायां शर्ष एष स्य -- अशरीर त्यकलशरीरःअत एव नियस अमृतो अरणरहितः प्राणः भन्भन्तमुख्यमुख्यप्राणभूत् अत्रैव मथेमार्गमथि अनुभक्षर एव तेज एव ‘शणस्तेजसो 'युक्षरोगाभूतमविशिष्ट एवं यादभ्यतिघ्नमिति । अनेन‘न तस्य अगउकमन्ती' ति पृथविरुदीरणम् । एकम्भूतोऽयं येन मार्गेण ब्रह्मानुभवाम , स