पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ और रामनुजमुनिविरचितभष्पयुक्ता [क.६.४. निष्काम आप्तकम आलभकामो न तस्य प्रश्ण उक्लबभन्ती' ति विदुषे देह दुकान्तिः प्रतिषिद्धा । न चेदं शरीरापादनकोक्रमणनिषेषपरमिति वाच्यश् – ' थैत्रायं पुरुषो म्रियते उदयात् प्राणाः कमन्याहो ने' त्यर्तमागमश्ने, ‘नेति होवाच याज्ञवल्क्यः । स उच्छययप्रययध्मातो सृतशेते ' इति उच्छूनव दीनां शरीरधर्माणां प्रतिपादनेन शरीरपदनकोक्रमणप्रतिषेधस्यैव युक्तया । न हि शरीरस्योच्छूणनयमाआस्यं शयितृ(घन)खं वा युज्यते। अतः शरीरापादानकोक मणनिषेधात् नोक्रान्तिर्विदुष इति चेन्न--शारीरादेवोक्तमर्ण प्रतिषिध्यते । एतेषा= माध्यन्दिनानामग्नये विशष्टस्, ‘योऽकामो निष्काम आरमकाम आप्तकामो-ने तस्मात् प्राणा उक्तमन्ती ५ ति शरीरापदानकोशकमणप्रतिषेधात् । कण्धशखयां तु न तस्य प्राण।' इति षष्ठी, ‘ नष्टस्य शृणोती' तिवत् अपादानत्वलक्षणसंबन्धप। उदरसात् प्राणाः क्रमन्याहो नेत्यातंभमप्रश्ने तु विदुषोऽप्रस्तुतवेनाविद्वद्विषय नावश्यभावेन अविदुषश्च शरीरादुकान्तेः प्रतिषेझंशक्षयतया तत्रापि शरीर पादानफोक्रमणाप्रतिषेधपरक्यैव युक्तवत् । न च तत्र वाक्यशेषभूतानामुन्छून वादीनामागम्यनुपपत्तिः; 'देहमनेरभेदोपचारेण देहधर्माणामुच्छूनत्वादीनामाम न्यभिधानोपपत्तेः । शरीशपादनकोक्रतिपतिवैषादिनापि, आभकम-न तस्मात् प्राण। उक्रामन्ती' ति माध्यन्दिनशास्त्राचये अभेदोपचारस्वाक्याश्रयणीयत्वात् । न च प्राणानां शरीरदुक्रान्तेरप्रसकतया प्रतिषेधो न युक इति वाच्यम् - वृक्षीयमान विहङ्गमसंघव यथायथं गमनसंभवात्; तस्य तावदेव चिरं यावन्न विमोक्ष्ये अर्थ संपत्स्ये इति देहवियोगानन्तस्मात्संपत्तिवचनेन तदानीमेव शारीरात् प्रणोनमभणस्य प्रसक्तवाच । तथाच सूक्ष्मशरीरसध्यार्चिरादिगत्यभावे ब्रह्मसंपते: तसाध्याश्च अनुपपतिरिति शङ्कापरिहाशय, न तस्य प्राण अक्रमन्ती च युच्यत इति । निरवधम् । अतो वियदविदुषोरस्कन्तिः समानेति स्थितम् । प्रकृतमनुसरामः ॥ ६ 1, हेतुबक्यमिदं खः ग. कोवान् । तिरिति । तथाचत्रकप्रयशनश्रणे ऐहिकमनुभवः भोके कथयिष्यते। अमपमाभवैलष्षक प्रतिपादनं तत्रैष भाषिये सेस्यत । ततः प्राक् तु कामयमानस्य फलन्नरमिव देइविंग पधाद् भवान् अकामयमानस्य अनुभवः, तत्संपद्यर्थः प्रबषकडे प्रणयनभायध ऐशुभवेन च न तस्य मॉण मन्दीयादिनभत इति लिः।