पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६,४..} इवारण्यकोपनिषत् ३५३ अथाकामयमानः - योऽकामो निष्काम आप्तकाम आत्मकामः एवमविद्वद्विषयं संसारं सप्रपञ्चमुषण्यपसंहृत्याथ विदुषः तत्रैशष्यं दी यति अथाकामयमानः – ऋष्येति । अथशब्दोऽर्थान्तरपरिग्रहे । अकाम यमानः वीतरागः । अत्रोच्यत इति शेषः । योऽकाम निष्काम आह काम आगमः । यः अकामः कामशयः । कथं कामयतेत्यत्र निष्काम इति । निर्गता यमाः यस्मात् स तथोकः । पूर्वक्षितानां कामानां निर्गतवादकभयमुपपद्यत इति भावः । । उत्तरकामनां सत्वे निवृत. पूर्वमस्यापि कथमकामस्वमित्यत आह आपकाम इति । आप्ताः कमाः येन स तथोक्तः । अतोऽनुपक्रोशरकम इत्यर्थः । कथमप्तकामयमित्यत्राहं आरम काम इति । आमैव कामो यस्य स सथोक्तः । आममतिरिच्य बम्यस्य वस्तुनोऽभाव, आनरुपकर्षयस्य नित्यसिद्धत्वात् आप्तकामत्रम् असमयमानस्य तु आमुष्मिकं फडं प्राप्स्यतः ततः प्रगेव देहे तरूअनुभषप्रादुर्भाव इति विशेषमाह अथाकामयमान इति । अकामो निष्काम इ िक्रमेणैध्यैकैवल्पज्ञभनानि रहविः स्यात् । इमे ऐश्वर्यंअल्पे अस्य मुमुक्ष्यपेक्षितस्य मुकिस्पस्य महानन्दसमुद्रस्य ‘कबिन्लुभूते, तस्य प्राप्त एनयोरप्याप्ततया कथमत्र मनेति दर्शयति आप्तम इति । एतद्वियकामनय यत् प्राप्यम्, तत् साम्यं प्राप्तमेव वानेन सुव्रतरेणेत्यर्थः । तत्र हेतुरुच्यते आरमकांम इति। विदचिपचारमभूत तुकमनया प्रष्ये फले ;ि चिदचिदनुभवोऽभयवश्यमन्तर्भवतीति भावः । योऽाम इत्यादिवाक्यमबि पेक्षया बिंदुभि वैलक्षण्यप्रदर्शनार्थमिति निविदम् । अतएवास्य वाक्यस्य योजना, य आरमः तस्य पुणा नोभ्रमन्तीति प्राणानुकमणविधान प्रधान न भवति। अशक्य तोद्देश्यंधेियचनम्-अद्दिविशेषात् । किंतु य आरमभ्रमः, भी न सन् अप्येत्येभौवेतीदमपि भाष्ये भयाञ्शनीयैशधगम्भते । एष, न तय भाग उआपसी’स्थानान्तरणथं शशिषशमनार्थं प्रतमिति श्रीभाष्यादित: सुबोधमेव । अत्रेत्थमष्यभर्गनं संभवति । 'न तस्य प्राण उत मन्ती' ति वाक्यं प्राणोपणात् भगवत्येतदर्थपरतया उतरक्यशेषतया अन्तरराषपक्षपेण प्रकृतम्। तथाच के आयामः,